"पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/५१" इत्यस्य संस्करणे भेदः

(लघु) header formatting
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १३: पङ्क्तिः १३:
मयूरव्यसकादिसमास एवेति रूपकनिर्णयः । उपमितसमासे हि पूर्वपदार्थ-
मयूरव्यसकादिसमास एवेति रूपकनिर्णयः । उपमितसमासे हि पूर्वपदार्थ-
प्राधान्यात् तत्र मुख्यार्थश्रमसबन्धो न स्यात् ॥ २ ॥
प्राधान्यात् तत्र मुख्यार्थश्रमसबन्धो न स्यात् ॥ २ ॥

शक्तया शौरिकथास्वादः स्थाने मन्दधियामपि ।
{{bold|शक्तया शौरिकथास्वादः स्थाने मन्दधियामपि ।<br>
अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥३॥
अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥३॥}}

इममाक्षेप समाधत्ते-'''शक्त्येति''' । मन्दधियामल्पबुद्धीनामपि । श-
इममाक्षेप समाधत्ते-'''शक्त्येति''' । मन्दधियामल्पबुद्धीनामपि । श-
त्या यावच्छक्ति । शौरिकथास्वादः शूरस्य वसुदेवपितुरपत्य शौरिः कृष्णः,
त्या यावच्छक्ति । शौरिकथास्वादः शूरस्य वसुदेवपितुरपत्य शौरिः कृष्णः,