"ऋग्वेदः सूक्तं १०.७८" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
विप्रासो न मन्मभिः सवाध्यो देवाव्यो न यज्ञैःस्वप्नसः |
राजानो न चित्राः सुसन्द्र्शः कषितीनां नमर्या अरेपसः ||
अग्निर्न ये भाजसा रुक्मवक्षसो वातासो न सवयुजःसद्यूतयः |
परज्ञातारो न जयेष्ठाः सुनीतयःसुशर्माणो न सोमा रतं यते ||
वातासो न ये धुनयो जिगत्नवो.अग्नीनां न जिह्वाविरोकिणः |
वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणांन शंसाः सुरातयः ||
 
रथानां न ये.अराः सनाभयो जिगीवांसो न शूराभिद्यवः |
वरेयवो न मर्या घर्तप्रुषो.अभिस्वर्तारोर्कं न सुष्टुभः ||
अश्वासो न ये जयेष्ठास आशवो दिधिषवो न रथ्यःसुदानवः |
आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपाङगिरसो न सामभिः ||
गरावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो नविश्वहा |
शिशूला न करीळयः सुमातरो महाग्रामो नयामन्नुत तविषा ||
 
उषसां न केतवो.अध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन |
सिन्धवो न ययियो भराजद्र्ष्टयः परावतो नयोजनानि ममिरे ||
सुभागान नो देवाः कर्णुता सुरत्नानस्मान सतोतॄन मरुतोवाव्र्धानाः |
अधि सतोत्रस्य सख्यस्य गात सनाद धि वोरत्नधेयानि सन्ति ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७८" इत्यस्माद् प्रतिप्राप्तम्