"ऋग्वेदः सूक्तं १०.७८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
विप्रासो न मन्मभिः सवाध्योस्वाध्यो देवाव्यो न यज्ञैःस्वप्नसःयज्ञैः स्वप्नसः
राजानो न चित्राः सुसन्द्र्शःसुसंदृशः कषितीनांक्षितीनां नमर्यान मर्या अरेपसः ॥१॥
अग्निर्न ये भाजसाभ्राजसा रुक्मवक्षसो वातासो न सवयुजःसद्यूतयःस्वयुजः सद्यतयः
परज्ञातारोप्रज्ञातारोजयेष्ठाःज्येष्ठाः सुनीतयःसुशर्माणोसुनीतयः सुशर्माणो न सोमा रतंऋतं यते ॥२॥
वातासो न ये धुनयो जिगत्नवो.अग्नीनांजिगत्नवोऽग्नीनांजिह्वाविरोकिणःजिह्वा विरोकिणः
वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणांनपितॄणां न शंसाः सुरातयः ॥३॥
रथानां न ये.अराःयेऽराः सनाभयो जिगीवांसो न शूराभिद्यवःशूरा अभिद्यवः
वरेयवो न मर्या घर्तप्रुषो.अभिस्वर्तारोर्कंघृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभः ॥४॥
अश्वासो न ये जयेष्ठासज्येष्ठास आशवो दिधिषवो न रथ्यःसुदानवःरथ्यः सुदानवः
आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपाङगिरसोविश्वरूपा अङ्गिरसो न सामभिः ॥५॥
गरावाणोग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो नविश्वहान विश्वहा
शिशूला न करीळयःक्रीळयः सुमातरो महाग्रामो नयामन्नुत तविषायामन्नुत त्विषा ॥६॥
उषसां न केतवोऽध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन् ।
सिन्धवो न ययियो भराजद्र्ष्टयःभ्राजदृष्टयः परावतो नयोजनानिन योजनानि ममिरे ॥७॥
सुभागान्नो देवाः कृणुता सुरत्नानस्मान्स्तोतॄन्मरुतो वावृधानाः ।
अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति ॥८॥
 
रथानां न ये.अराः सनाभयो जिगीवांसो न शूराभिद्यवः ।
वरेयवो न मर्या घर्तप्रुषो.अभिस्वर्तारोर्कं न सुष्टुभः ॥
अश्वासो न ये जयेष्ठास आशवो दिधिषवो न रथ्यःसुदानवः ।
आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपाङगिरसो न सामभिः ॥
गरावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो नविश्वहा ।
शिशूला न करीळयः सुमातरो महाग्रामो नयामन्नुत तविषा ॥
 
उषसां न केतवो.अध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन ।
सिन्धवो न ययियो भराजद्र्ष्टयः परावतो नयोजनानि ममिरे ॥
सुभागान नो देवाः कर्णुता सुरत्नानस्मान सतोतॄन मरुतोवाव्र्धानाः ।
अधि सतोत्रस्य सख्यस्य गात सनाद धि वोरत्नधेयानि सन्ति ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७८" इत्यस्माद् प्रतिप्राप्तम्