"पृष्ठम्:मृच्छकटिकम्.pdf/९६" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ४: पङ्क्तिः ४:
{{gap}}'''विदूषकः'''--गहिदं । [गृहीतम् ।]
{{gap}}'''विदूषकः'''--गहिदं । [गृहीतम् ।]


{{gap}}'''शर्विलकः'''-अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः, तद्गहीतम्
{{gap}}'''शर्विलकः'''-अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः, तद्गृहीतम्

{{gap}}'''विदषकः'''--दाणि विक्किणिदपण्णो विअ वाणिओ, अहं सुहं
सुविसं । [ इदानीं विक्रीतपण्य इव वणिक्, अहं सुखं स्वप्स्यामि ।]


{{gap}}'''विदषकः'''--दाणिं विक्किणिदपण्णो विअ वाणिओ, अहं सुहंं
सुविसं । '''[ इदानीं विक्रीतपण्य इव वणिक्, अहं सुखं स्वप्स्यामि ।]
'''
{{gap}}'''शर्विलकः'''-महाबाह्मण ! स्वपिहि वर्षशतम् । कष्टमेवं मदनि-
{{gap}}'''शर्विलकः'''-महाबाह्मण ! स्वपिहि वर्षशतम् । कष्टमेवं मदनि-
कागणिका ब्राह्मणकुलं तमसि पातितम् , अथवा आत्मा पातितः ? ।
कागणिकार्थे <ref>निजपित्रादि गोत्रम्</ref>ब्राह्मणकुलं तमसि पातितम् , अथवा आत्मा पातितः ? ।


{{block center|{{bold|<poem>धिगस्तु खलु दारिद्यमनिर्वेदितपौरुषम् ।।
{{block center|{{bold|<poem>धिगस्तु खलु दारिद्यमनिर्वेदितपौरुषम्
यदेतद्गार्हत कर्म निन्दामि च करोमि च ॥ १९ ॥</poem>}}}}
यदेतद्गार्हतं कर्म निन्दामि च करोमि च ॥ १९ ॥</poem>}}}}


तद्यावन्मदनिकाया निष्क्रयणार्थ वसन्तसेनागृहं गच्छामि ।
तद्यावन्मदनिकाया निष्क्रयणार्थ वसन्तसेनागृहं गच्छामि ।
पङ्क्तिः १९: पङ्क्तिः १९:
स्तम्भीभूत्वा तिष्ठामि । अथवा ममापि नाम शर्विलकस्य रक्षिणः । योऽहं
स्तम्भीभूत्वा तिष्ठामि । अथवा ममापि नाम शर्विलकस्य रक्षिणः । योऽहं


{{block center|{{bold|<poem>माजरः क्रमणे मृगः प्रसरणे श्येनो ग्रहालुञ्चने
{{block center|{{bold|<poem><ref>तत्तद्देभाषाविज्ञानविषये वाग्देवी सरस्वती अहमित्याशयः</ref>मार्जारः क्रमणे मृगः प्रसरणे श्येनो ग्रहालुञ्चने
::सुप्तासुप्तमनुष्यवीर्यतुलने श्वी सर्पणे पन्नगः ।
::सुप्तासुप्तमनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः ।
माया रूपशरीरवेशरचने वाग्वेशभाषान्तरे ।
माया रूपशरीरवेशरचने वाग्वेशभाषान्तरे ।
::दीपो रात्रिषु संकटेषु डुडुमो वाजी स्थले नौजले ॥ २० ॥</poem>}}}}
::दीपो रात्रिषु संकटेषु डुडुमो वाजी स्थले नौजले ॥ २० ॥</poem>}}}}


{{rule}}
{{rule}}
गोवाणसहिताया भी त्वं करोषि यदीद न गृह्णासीति शपथार्थः ॥ प्रणयोऽभ्य-
गोर्ब्राह्मणसहिताया भङ्गं त्वं करोषि यदीदं न गृह्णासीति शपथार्थः ॥ प्रणयोऽभ्य-
र्थना । विक्कीणिपणष्णो विअ विक्रीतपण्य इव ॥ धिगिति । अनिर्वेदितेत
र्थना । विक्कीणिपणण्णो विअ विक्रीतपण्य इव ॥ '''धिगिति'''अनिर्वेदितेति
प्रकरणनिश्चयो निर्वेदः, तदभावोऽनिर्वेदः ॥१९॥ ‘पदशब्द' इत्यनेन रदनिकाप्रवे-
प्रकरणनिश्चयो निर्वेदः, तदभावोऽनिर्वेदः ॥१९॥ ‘पदशब्द' इत्यनेन रदनिकाप्रवे-
शसूचनम्। मार्जार इति । ग्रहणयुक्तमालुञ्चनं । प्रहलुश्चनम् श्वा कुकुरः । माया
शसूचनम्। '''मार्जार इति''' । ग्रहणयुक्तमालुञ्चनं । प्रहलुश्चनम् श्वा कुकुरः । माया
शाम्बरी विद्या। रूपमाकारम् । वेशोऽलंकारादियोजना । डुडुम उसः () ॥२०॥
शाम्बरी विद्या। रूपमाकारम् । वेशोऽलंकारादियोजना । डुडुम उहुंसः (?) ॥२०॥
{{rule}}
| टिप्प०-.1 निजपित्रादि गोत्रम् । 2 सतदेशभाषाविज्ञानविषये वाग्देवी सर-
| टिप्प०-.1 । 2 ।
स्वती अहमित्याशयः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/९६" इत्यस्माद् प्रतिप्राप्तम्