"अग्निपुराणम्/अध्यायः १२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
| title = [[अग्निपुराणम्]]
| author = वेदव्यासः
| translator =
| section = अध्यायः १२१
| previous = [[अग्निपुराणम्/अध्यायः १२०|अध्यायः १२०]]
| next = [[अग्निपुराणम्/अध्यायः १२२|अध्यायः १२२]]
| notes =
}}
{{अग्निपुराणम्}}
 
Line १० ⟶ १९:
चातुर्लक्षस्य सारं यत्तज्ज्ञात्वा सर्वविद्भवेत् ॥०१
षडष्टके(३) विवाहो न न च द्विद्वादशे स्त्रियाः ।०२
न त्रिकोणे ह्यथ प्रीतिः(४) शेषे च समसप्तके ॥०२</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
३ षट्काष्टके इति ख.. , ग.. , घ.. , ङ.. , ज.. च
४ न त्रिकोणेषु प्रीतिः स्यादिति ज..
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">द्विद्वादशे त्रिकोणे च मैत्रीक्षेत्रपयोर्यदि ।०३
भवेदेकाधिपत्यञ्च ताराप्रीतिरथापि वा ॥०३
तथापि कार्यः संयोगो न तु षट्काष्टके पुनः ।०४
Line ३४ ⟶ ४३:
अर्केन्दुजीवभृगुजे मूले ताम्बूलभक्षणं ॥११
अन्नस्य प्राशनं शुक्रे जीवे मृगे च मौनके(२) ।१२
हस्तादिपञ्चके पुष्पे कृत्तिकादित्रये तथा ॥१२</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ विद्धमृक्षं विवर्जयेतिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
२ जीवे मकरमीनके इति झ..
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">अश्विन्यामथ रेवत्यां नवान्नफलभक्षणं ।१३
पुष्पा हस्ता तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ ॥१३
स्वातिसौम्ये च भैषज्यं कुर्यादन्यत्र वर्जयेत् ।१४
Line ५८ ⟶ ६६:
त्रिसप्तैकादशे लाभो वेदाष्टद्वादशे रिपुः ।२१
तनुर्धनञ्च सहजः सुहृत्सुतो रिपुस्तथा ॥२१
जाया निधनधर्मौ च कर्मायव्ययकं क्रमात् ।२२</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ पूर्वात्रिकमिति ज..
२ पावकमिति ङ..
Line ६६ ⟶ ७३:
४ ओं जूं स इति ख.. । ओं ह्रं स इति छ..
५ एकपञ्चनवशान्त्यै इति ज..
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">स्फुटं मेषादिलग्नेषु नवताराबलं वदेत् ॥२२
जन्म सम्पद्विपत्क्षेमं प्रत्यरिः साधकः क्रमात् ।२३
निधनं मित्रप्रममित्रं ताराबलं विदुः ॥२३
Line ८७ ⟶ ९४:
गुरौ शुक्रे बुधे वस्त्रं विवाहादौ न भादिकं ॥३१
रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु ।३२
शङ्खविद्रुमरत्नानां परिधानं प्रशस्यते ॥३२</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ माघादिमासषट्केषु इति झ .
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">याम्यसर्पधनिष्ठासु(१) त्रिषु पूर्वेषु वारुणे(२) ।३३
क्रीतं हानिकरं द्रव्यं विक्रीतं लाभकृद्भवेत् ॥३३
अश्विनीस्वातिचित्रासु रेवत्यां वारुणे हरौ ।३४
Line ११२ ⟶ ११८:
नौकाया घटने द्वित्रिपञ्चसप्तत्रयोदशी ।४२
नृपदर्शी धनिष्ठासु हस्तापौष्णाश्विनीषु च ॥४२
पूर्वात्रयन्धनिष्ठार्द्रा वह्निः सौम्यविशाखयोः ।४३</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ याम्यसर्पविशाखासु इति घ.. , ज.. च
२ पूर्वेषु चानले इति ग.. , घ.. , ङ.. च
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा(१) ॥४३
 
अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा(१) ॥४३
त्रिषूत्तरेषु रोहिण्यां सिनीबाली चतुर्दशी ।४४
श्रवणा चैव हस्ता च चित्रा च वैष्णवी तथा ॥४४
Line १३५ ⟶ १३९:
हस्तचित्रादितिस्वातौ रेवत्यां श्रवणत्रये ॥५०
स्थिरे लग्ने(८) गुरोर्वारे अथ(९) भार्गवसौम्ययोः ।५१
याम्यादितिमघाज्येष्ठासूतरेषु प्रवेशयेत् ॥५१</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ यात्रासिद्धिषु सम्पद इति ग.. , ज.. च
२ समारभेदिति घ.. , ङ.. च
Line १४७ ⟶ १५०:
८ चरे लग्ने इति झ..
९ गुरोर्वारेथवा इति घ.. , ज.. च
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">ओं धनदाय(१) सर्वधनेशाय देहि मे धनं स्वाहा(२) ।
ओं नवे वर्षे इलादेवि लोकसंवर्धनि कामरूपिणि देहि मे धनं स्वाहा ॥
पत्रस्थं लिखितं धान्यराशिस्थं धान्यवर्धनं ।५२
Line १६५ ⟶ १६८:
एकादशः शशी येषान्तेषामेव शुभं वदेत् ॥५८
शुक्लपक्षे द्वीतीयश्च पञ्चमो नवमः शुभः ।५९
मित्रातिमित्रसाधकसपत्क्षेमादितारकाः ॥५९</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ ओं श्रीं धनदायेति ज..
२ ’’नवे वर्षे गुरोर्वारे अथ भार्गवसौम्ययोः" एष पाठोत्र छ.. पुस्तकेधिकोऽस्ति
Line १७३ ⟶ १७५:
४ कन्याराशिगते भानौ इति घ..
५ विशुद्धिश्चन्द्रसूर्ययोरिति ज..
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">जन्मना मृत्युमाप्नोति विपदा धनसङ्क्षयं ।६०
प्रत्यरौ मरणं विद्यान्निधने याति पञ्चतां ॥६०
कृष्णाष्टमीदिनादूर्ध्वं यावच्छुक्लाष्टमीदिनं(१) ।६१
Line १९२ ⟶ १९४:
गरे ववे वणिग्विष्टौ किन्तुघ्ने शकुनौ व्रजेत् ।६८
राज्ञो दोषेण लोकोऽयम्पीड्यते सम्पदा समं ॥६८
चतुष्पाद्विष्टिवाणिज्ये शयितः सङ्क्रमेद्रविः ।६९</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ कृष्णाष्टमीदलादूर्ध्वं यावच्छुक्लाष्टमीदलमिति ड..
२ जीवे चन्द्रेन्द्रदैवतमिति ज..
Line २०० ⟶ २०१:
४ मन्दाकिनी तथेति ख.. , घ.. , छ.. च । मन्दाकिनीति चेति झ..
५ तथा लोक इति ख..
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् ॥६९
 
दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् ॥६९
आधाने जन्मनक्षत्रे व्याधौ क्लेशादिकं भवेत् ।७०
कृत्तिकायान्नवदिनन्त्रिरात्रं रोहिणीषु च ॥७०
पङ्क्तिः २२०:
पञ्चधान्यतिलाज्याद्यैर्धेनुदानन्द्विजे शमं ॥७७
दशा सूर्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु ।७८
अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे ॥७८</span></poem>
{{टिप्पणी|
- - - - -- - -- - - -- - - - -- -
टिप्पणी
१ आर्द्रायामिति ग.. , ज.. च
२ उत्तरासु त्रिरात्रकमिति झ..
३ पूर्वाषाढादिनपञ्चकमिति क.. । हस्तेतु दृश्यन्ते इत्यादिः, पूर्वाषाढात्रिपञ्चकमित्यन्तः पाठः ड.. , छ.. , पुस्तकद्वये नास्ति
}}
- - - - -- - -- - - -- - - - -- -
<poem><span style="font-size: 14pt; line-height: 200%">दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा ।७६
राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः ॥७६
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१२१" इत्यस्माद् प्रतिप्राप्तम्