"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६६:
 
 
अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् ।
अना॑शीर्दाम॒हम॑स्मि प्रहं॒ता स॑त्य॒ध्वृतं॑ वृजिना॒यंत॑मा॒भुं ॥१
 
अना॑शीर्दाम॒हम॑स्मि प्रहं॒ताप्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यंत॑मा॒भुंवृजिना॒यन्त॑मा॒भुम् ॥१॥ १०.०२७.०१
अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् ।
 
अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥१
पङ्क्तिः १११:
यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् ।
 
जि॒नामि॒ वेत्क्षेम॒ आ संत॑मा॒भुंसन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥४॥ १०.०२७.०४
 
यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् ।
पङ्क्तिः १२४:
 
 
न वा उ॒ मां वृ॒जने॑ वारयंते॒वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये ।
 
मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रणः॒ समे॑जात् ॥५॥ १०.०२७.०५
 
न । वै । ऊं॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये ।
पङ्क्तिः १३९:
 
 
दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑निं॒द्रान्बा॑हु॒क्षदः॒अ॑नि॒न्द्रान्बा॑हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् ।
 
घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥६॥ १०.०२७.०६
 
दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् ।
पङ्क्तिः १६९:
 
 
गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्षं॒ताअ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चरं॑तीःस॒हगो॑पा॒श्चर॑न्तीः
 
हवा॒ इद॒र्यो अ॒भितः॒ समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छंदयातेस्वप॑तिश्छन्दयाते ॥८॥ १०.०२७.०८
 
गावः॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः ।
पङ्क्तिः १८४:
 
 
सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अं॒तःअ॒न्तः
 
अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥९॥ १०.०२७.०९
 
सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ ।
पङ्क्तिः २१४:
 
 
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अं॒धांअ॒न्धाम्
 
क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥११॥ १०.०२७.११
 
यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् ।
पङ्क्तिः २४४:
 
 
प॒त्तो ज॑गार प्र॒त्यंच॑मत्तिप्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू॑थंवरू॑थम्
 
आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमिं॑भूमि॑म् ॥१३॥ १०.०२७.१३
 
प॒त्तः । ज॒गा॒र॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । शी॒र्ष्णा । शिरः॑ । प्रति॑ । द॒धौ॒ । वरू॑थम् ।
पङ्क्तिः २७४:
 
 
स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिरं॒तेअध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते
 
नव॑ प॒श्चाता॑त्स्थिवि॒मंत॑प॒श्चाता॑त्स्थिवि॒मन्त॑ आयं॒दश॒आय॒न्दश॒ प्राक्सानु॒ वि ति॑रं॒त्यश्नः॑ति॑र॒न्त्यश्नः॑ ॥१५॥ १०.०२७.१५
 
स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते ।
पङ्क्तिः २८९:
 
 
द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वंति॒हि॑न्वन्ति॒ क्रत॑वे॒ पार्या॑य ।
 
गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नंतंव॒क्षणा॒स्ववे॑नन्तं तु॒षयं॑तीतु॒षय॑न्ती बिभर्ति ॥१६॥ १०.०२७.१६
 
द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य ।
पङ्क्तिः ३०४:
 
 
पीवा॑नं मे॒षम॑पचंतमे॒षम॑पचन्त वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् ।
 
द्वा धनुं॑ बृह॒तीम॒प्स्वं१॒॑तःबृह॒तीम॒प्स्व१॒॑न्तः प॒वित्र॑वंताप॒वित्र॑वन्ता चरतः पु॒नंता॑पु॒नन्ता॑ ॥१७॥ १०.०२७.१७
 
पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् ।
पङ्क्तिः ३१९:
 
 
वि क्रो॑श॒नासो॒ विष्वं॑चविष्व॑ञ्च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः ।
 
अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥१८॥ १०.०२७.१८
 
वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः ।
पङ्क्तिः ३३४:
 
 
अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानंवर्त॑मानम्
 
सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥१९॥ १०.०२७.१९
 
अप॑श्यम् । ग्राम॑म् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् ।
पङ्क्तिः ३४९:
 
 
ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मंधिसे॑धी॒र्मुहु॒रिन्म॑मन्धि
 
आप॑श्चिदस्य॒ वि न॑शं॒त्यर्थं॒न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥२०॥ १०.०२७.२०
 
ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।
पङ्क्तिः ३६६:
अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् ।
 
श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरंतिज॑रि॒माण॑स्तरन्ति ॥२१॥ १०.०२७.२१
 
अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् ।
पङ्क्तिः ३८१:
वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्पूरु॒षादः॑ ।
 
अथे॒दं विश्वं॒ भुव॑नं भयात॒ इंद्रा॑यइन्द्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥२२॥ १०.०२७.२२
 
वृ॒क्षेऽवृ॑क्षे । निऽय॑ता । मी॒म॒य॒त् । गौः । ततः॑ । वयः॑ । प्र । प॒ता॒न् । पु॒रु॒ष॒ऽअदः॑ ।
पङ्क्तिः ३९४:
 
 
दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृं॒तत्रा॑देषा॒मुप॑रा॒अ॑तिष्ठन्कृ॒न्तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् ।
 
त्रय॑स्तपंतित्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहतः॒ पुरी॑षंपुरी॑षम् ॥२३॥ १०.०२७.२३
 
दे॒वाना॑म् । माने॑ । प्र॒थ॒माः । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा॑त् । ए॒षा॒म् । उप॑राः । उत् । आ॒य॒न् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्