"मत्स्यपुराणम्/अध्यायः ३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
न जातुकामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते।। ३४.१0१० ।।
 
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
पङ्क्तिः ६३:
 
मम ज्येष्ठेन यदुना नियोगो नानुपालितः।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः।। ३४.२0२० ।।
 
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः।
पङ्क्तिः ९४:
 
यदोस्तु यादवा जाता तुर्वसोर्यवनाः सुताः।
द्रुह्यस्य तु सुताभोजा अनोस्तु म्लेच्छजातयः।। ३४.३0३० ।।
 
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव!।
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_३४" इत्यस्माद् प्रतिप्राप्तम्