"मत्स्यपुराणम्/अध्यायः ४४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
यदुवंशवर्णने क्रोष्टुवंशवर्णनम्।
 
ऋषय ऊचुः।
किमर्थं तद्वनं दग्धमापवस्य महात्मनः।
कार्तवीर्येण विक्रम्य सूत! प्रब्रूहि तत्वतः।। ४४.१ ।।
 
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम्।
सकथं रक्षिता भूत्वा अदहत्तत्तपोवनम्।। ४४.२ ।।
 
सूत उवाच।
आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः।
तृप्तिमेकां प्रयच्छस्व आदित्योऽहं नरेश्वर।। ४४.३ ।।
 
राजोवाच।
भगवन्! केन तृप्तिस्ते भवत्येव दिवाकर।
कीद्रृशं भोजनं दद्मि श्रुत्वा तु विदधाम्यहम्।। ४४.४ ।।
 
आदित्य उवाच।
स्थावरन्देहि मे सर्वमाहारं ददतां वर।
तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव।। ४४.५ ।।
 
कार्तवीर्य उवाच।
न शक्याः स्थावराः सर्वे तेजसा च बलेन च।
निर्दग्धुं तपतां श्रेष्ठ! तेन त्वां प्रणमाम्यहम्।। ४४.६ ।।
 
आदित्य उवाच।
तुष्टस्तेऽहं शरान् दद्मि अक्षयान् सर्वतो मुखान्।
ये प्रक्षिप्ता ज्वलिष्यन्ति मम तेजः समन्।। ४४.७ ।।
 
आविष्टा मम तेजोभिः शेषयिष्यन्ति स्थावरान्।
शुष्कान् भस्मीकरिष्यन्ति तेन तृप्तिर्नराधिप।। ४४.८ ।।
 
सूत उवाच।
ततः शरांस्तदादित्य स्त्वर्जुनाय प्रयच्छत।
ततो ददाह संप्राप्तान् स्थावरान् सर्वमेव च।। ४४.९ ।।
 
ग्रामां स्तथाश्रमांश्चैव घोषाणि नगराणि च।
तथा वनानि रम्याणि वनान्युपवनानि च।। ४४.१० ।।
 
एवं प्राचीं समदहत् ततः सर्वांश्च पक्षिणः।
निर्वृक्षा निस्तृणा भूमिर्हता घोरेण तेजसा।। ४४.११ ।।
 
एतस्मिन्नेव काले तु आपो वा जलमास्थितः।
दश वर्षसहस्राणि तत्रास्ते समहानृषिः।। ४४.१२ ।।
 
पूर्णे व्रते महातेजा उदतिष्ठं स्तपोधनः।
सोऽपश्यदाश्रमं दग्धमर्जुनेन महामुनिः।। ४४.१३ ।।
 
क्रोधाच्छशाप राजर्षि कीर्तितं वो यथा मया।
क्रोष्टोः श्रृणुतराजर्षे र्वंशमुत्तमपौरुषम्।। ४४.१४ ।।
 
यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः।
क्रोष्टोरेवाभवत् पुत्रो वृजिनीवान् महारथः।। ४४.१५ ।।
 
वृजनीवतश्च पुत्रोऽभूत् स्वाहो नाम महाबलः।
स्वाह पुत्रोऽभवद्राजन्!रुषङ्गर्वदतां वरः।। ४४.१६ ।।
 
स तु प्रसूतिमिच्छन् वैरुषङ्गुः सौम्यमात्मजम्।
चित्रश्चित्ररथश्चास्य पुत्रः कर्मभिरन्वितः।। ४४.१७ ।।
 
अथ चैत्ररथिर्वीरो जज्ञे विपुलदक्षिणः।
शशबिन्दुरिति ख्यातश्चक्रवर्त्ती बभूव ह।। ४४.१८ ।।
 
अत्रानुवंश श्लोकोऽयं गीतस्तस्मिन् पुराऽभवत्।
शशबिन्दोस्तु पुत्राणां शत नामभवच्छतम्।। ४४.१९ ।।
 
धीमतां चाभिरूपाणां भूरि द्रविण तेजसाम्।
तोषां शतप्रधानानां पृथुसाह्वा महाबलाः।। ४४.२० ।।
 
पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुञ्जयः।
पृथुकीर्त्तिः पृथुमना राजानः शशबिन्दवः।। ४४.२१ ।।
 
शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम्।
अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयोऽभवत्।। ४४.२२ ।।
 
उशना तु सुयज्ञस्य यो रक्षन् पृथिवीमिमाम्।
आजहाराश्वमेधानां शतमुत्तमधार्मिकः।। ४४.२३ ।।
 
तितिक्षुरभवत् पुत्र औशनः शत्रुतापनः।
मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः।। ४४.२४ ।।
 
आसीन् मरुत्त तनयो वीरः कम्बलबर्हिषः।
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलबर्हिषः।। ४४.२५ ।।
 
निहत्य रुक्मकवचः परान् कवचधारिणः।
धन्विनो विविधै र्बाणै रवाप्य पृथिवीमिमाम्।। ४४.२६ ।।
 
अश्वमेधे ददौ राजा ब्राह्मणेभ्यस्तु दक्षिणाम्।
यज्ञे तु रुक्मकवचः कदाचित् परवीरहा।। ४४.२७ ।।
 
जज्ञिरे पञ्चपुत्रास्तु महावीर्या धनुर्भृतः।
रुक्मेषु पृथुरुक्मश्च ज्यामघः परिघो हरिः।। ४४.२८ ।।
 
परिधं च हरिं चैव विदेहेऽस्थापयत् पिता।
रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः।। ४४.२९ ।।
 
तेभ्यः प्रव्राजितो राज्यात् ज्यामघस्तु तदाश्रमे।
प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः।। ४४.३० ।।
 
जगाम धनुरादाय देशमन्यं ध्वजी रथी।
नर्म्मदां नृप एकाकी केवलं वृत्तिकामतः।। ४४.३१ ।।
 
ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरुपाविशत्।
ज्यामघस्याभवद् भार्या चैत्रापरिणतासती।। ४४.३२ ।।
 
अपुत्रो न्यवसद्राजा भार्यामन्यान्नविन्दत।
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः।। ४४.३३ ।।
 
भार्यामुवाच सन्त्रासात् स्नुषेयं ते शुचिस्मिते।
एव मुक्ताब्रवीदेन कस्य चेयं स्नुषेति च।। ४४.३४ ।।
 
राजोवाच।
यस्तेजनिष्यते पुत्रस्तस्य भार्या भविष्यति।
तस्मात् सा तपसोग्रेण कन्यायाः सम्प्रसूयत।। ४४.३५ ।।
 
पुत्रं विदर्भं सुभगा चैत्रा परिणता सती।
राजपुत्र्यां च विद्वान् स स्नुषायां क्रथ कैशिकौ।।
लोमपादं तृतीयन्तु पुत्रं परमधार्मिकम्।। ४४.३६ ।।
 
तस्यां विदर्भोऽजनयच्छूरान् रणविशारदान्।
लोमपादान्मनुः पुत्रो ज्ञातिस्तस्य तु चात्मजः।। ४४.३७ ।।
 
कैशिकस्य चिदिः पुत्रो तस्माच्चैद्या नृपाः स्मृताः।
क्रथो विदर्भपुत्रस्तु कुन्ति स्तस्यात्मजोऽभवत्।। ४४.३८ ।।
 
कुन्ते र्धृतः सुतो जज्ञे रणधृष्टः प्रतापवान्।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा।। ४४.३९ ।।
 
तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः।
दशार्हिस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः।।
दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते।। ४४.४० ।।
 
जीमूतपुत्रो विमलस्तस्य भीमरथः सुतः।
सुतो भीमरथस्यासीत् स्मृतो नवरथः किल।। ४४.४१ ।।
 
तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः।
तस्मात् करम्भः कारम्भि र्देवरातो बभूव ह।। ४४.४२ ।।
 
देवक्षत्रोऽभवद्राजा दैवरातिर्महायशाः।
देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः।। ४४.४३ ।।
 
मधुर्नाम महातेजा मधोः पुरवसस्तथा।
आसीत् पुरवसः पुत्रः पुरुद्वान् पुरुषोत्तमः।। ४४.४४ ।।
 
जन्तुर्जज्ञेऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः।
ऐक्ष्वाकी चाभवद् भार्या जन्तोस्तस्यामजायत।। ४४.४५ ।।
 
सात्वतः सत्वसंयुक्तः सात्वतां कीर्तिवर्द्धनः।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः।। ४४.४६ ।।
 
सात्वतान् सत्वसम्पन्नान् कौसल्या सुषुवे सुतान्।
भजिनं भजमानन्तु दिव्यं देवावृधं नृप!।। ४४.४७ ।।
 
अन्धकञ्च महाभोजं वृष्णिं च यदुनन्दनम्!
तेषां तु सर्गा श्चत्वारो विस्तरेणैव तच्छृणु।। ४४.४८ ।।
 
भजमानस्य सृञ्जय्यां बाह्यकायाञ्च बाह्यकाः।
सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन्।। ४४.४९ ।।
 
तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून् सुतान्।
निमिंश्च कृमिलं श्चैव वृष्णिं पर पुरञ्जयम्।।
ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे।। ४४.५० ।।
 
जज्ञे देवावृधो राजा बन्धूनां मित्रवर्द्धनः।
अपुत्रस्त्वभवद्राजा चचार परमन्तपः।।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्।। ४४.५१ ।।
 
संयोज्य मन्त्रमेवाथ पर्णाशा जलमस्पृशत्।
तदोपस्पशेनात्तस्य चकार प्रियमापगा।। ४४.५२ ।।
 
कल्याणत्वान्नरपते स्तस्मै सा निम्नगोत्तमा।
चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम्।। ४४.५३ ।।
 
नाधिगच्छाम्यहं नारीं यस्यामेवं विधः सुतः।
जायेत तस्माद्दद्याहं भवाम्यथ सहस्रशः।। ४४.५४ ।।
 
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः।
ज्ञापयामास राजानं तामियेष महाव्रतः।। ४४.५५ ।।
 
अथ सा नवमे मासि सुषुवे सरितां वरा।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात्।। ४४.५६ ।।
 
अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम्।
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः।। ४४.५७ ।।
 
यथैवं श्रृणुमो दूरादपश्यामस्तथान्तिकात्।
बभ्रुः श्रेष्ठो मनुष्याणां देवै र्देवावृधः समः।। ४४.५८ ।।
 
षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः।
एतेऽमृतत्वं संप्राप्ता बभ्रो र्देवावृधान्नृप!।। ४४.५९ ।।
 
यज्वा दान पतिर्वीरो ब्रह्मण्यश्च दृढव्रतः।
रूपवान् सुमहातेजाः श्रुतवीर्य्य धरस्तथा।। ४४.६० ।।
 
अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान्।
कुकुरं भजमानञ्च शशिं कम्बलबर्हिषम्।। ४४.६१ ।।
 
कुकुरस्य सुतो वृष्णि वृष्णेस्तु तनयो धृतिः।
कपोत रोमा तस्याथ तैत्तिरिस्तस्य चात्मजः।। ४४.६२ ।।
 
तस्यासीत्तनुजा पुत्रो सखा विद्वान्नलः किल।
ख्यायते तस्य नाम्ना च नन्दनोदरदुन्दुभिः।। ४४.६३ ।।
 
तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः।
अश्वमेधं च पुत्रार्थमाजहार नरोत्तमः।। ४४.६४ ।।
 
तस्य मध्येति रात्रस्य सभा मध्यात् समुत्थितः।
अतस्तु विद्वान् कर्मज्ञो यज्वा दाता पुनर्वसु।। ४४.६५ ।।
 
तस्यासीत् पुत्रमिथुनं बभूवाविजितं किल।
आहुकश्चाहुकी चैव ख्यातं मतिमतां वर!।। ४४.६६ ।।
 
इमांश्चोदाहरन्त्यत्र श्लोकान् प्रतितमाहुकम्।
सोपासङ्गानुकर्षाणां सध्वजाना वरूथिनाम्।। ४४.६७ ।।
 
रथानां मेघघोषाणां सहस्राणि दशैव तु।
नासत्यवादी नातेजा नायज्वा नासहस्रदः।। ४४.६८ ।।
 
नाशुचिर्नाप्यविद्वान् हि यो भोजेष्वभ्यजायत।
आहुकस्य भृतिं प्राप्ता इत्येतद्वै तदुच्यते।। ४४.६९ ।।
 
आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ।
आहुकात् काश्यदुहिता द्वौ पुत्रौ समसूयत।। ४४.७० ।।
 
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः।। ४४.७१ ।।
 
देवानुपदेवश्च सुदेवो देवरक्षितः।
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ।। ४४.७२ ।।
 
देवकी श्रुतदेवी च यशोदा च यशोधरा।
श्री देवी सत्यदेवी च सुतापी चेति सप्तमी।। ४४.७३ ।।
 
नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वज।
न्यग्रोधश्च सुनामा च कङ्कः शङ्कश्च भूयसः।। ४४.७४ ।।
 
सुतन्तू राष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिदः।
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा।। ४४.७५ ।।
 
सुतलन्तू राष्ट्रपाली च कङ्का चेति वराङ्गनाः।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः।। ४४.७६ ।।
 
भजमानस्य पुत्रोऽथ रथिमुख्यो विदूरथः।
राजाधिदेवः शूरश्च विदूरथ सुतोऽभवत्।। ४४.७७ ।।
 
राजाधिदेवस्य सुतौ जज्ञाते देवसंमितौ।
नियमव्रतप्रधानौ शोणाश्वः श्वेतवाहनः।। ४४.७८ ।।
 
शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः।
शमीच वेदशर्मा च निकुन्तः शक्रशत्रुजित्।। ४४.७९ ।।
 
शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः।
प्रतिक्षेत्रः सुतो भोजो हृदीकस्तस्य चात्मजः।। ४४.८० ।।
 
हृदीकस्याभवन् पुत्रा दश भीमपराक्रमाः।
कृतवर्माग्रजस्तेषां शतधन्वा च मध्यमः।। ४४.८१ ।।
 
देवार्हश्चैव नाभश्च भीषणश्च महाबलः।
अजातो वनजातश्च कनीयक करम्बकौ।। ४४.८२ ।।
 
देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः।
असमञ्जाः सुतस्तस्य तमोजास्तस्य चात्मजः।। ४४.८३ ।।
 
अजातपुत्रा विक्रान्ता स्त्रयः परमकीर्त्तयः।
सुदंष्ट्रश्च सुनाभश्च कृष्ण इत्यन्धकामताः।। ४४.८४ ।।
 
अन्धकानामिमं वंशं यः कीर्त्तयति नित्यशः।
आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः।। ४४.८५ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_४४" इत्यस्माद् प्रतिप्राप्तम्