"अग्निपुराणम्/अध्यायः १९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
अथ चतुर्नवत्यधिकशततमोऽध्यायः
{{अग्निपुराणम्}}
<poem><span style="font-size: 14pt; line-height: 200%">अशोकपूर्णिमादिव्रतं
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् ।
फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक् ॥१
कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।
शैवं पदमवाप्नोति वृषव्रतमिदं परं ॥२
पित्र्या यामावसी तस्यां पितॄणां दत्तमक्ष्यंदत्तमक्षयं
उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् ॥३
पञ्चदश्यां च माघस्य पूज्याजं सर्वमाप्नुयात् ।
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१९४" इत्यस्माद् प्रतिप्राप्तम्