"नारदपुराणम्- पूर्वार्धः/अध्यायः २७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १११:
ततोऽङ्गानि त्रिरावर्त्य ध्यायेच्छक्तीस्तदात्मिकाः ।। २७-५४ ।।
ब्रह्मणी चतुराननाक्षवलया कुम्भं करैः स्रुक्स्रवौ बिभ्राणा त्वरुणेंदुकांतिवदना ऋग्रूपिणी बालिका ।।
हंसारोहणकेलिखण्खण्मणेर्बिबार्चिताहंसारोहणकेलिखण्खण्मणेर्बिंबार्चिता भूषिता गायत्री परिभाविता भवतु नः संपत्समृद्ध्यै सदा ।। २७-५५ ।।
रुद्राणी नवयौवना त्रिनयना वैयाघ्नचर्मांबरावैयाघ्रचर्मांबरा खट्वांगत्रघिशिखाक्षसूत्रवलयाऽभीतिश्रियैखट्वांगत्रिशिखाक्षसूत्रवलयाऽभीतिश्रियै चास्तु नः ।।
विद्युद्दामजटाकलापविलसद्वार्लेदुमौलिर्मुदाविद्युद्दामजटाकलापविलसद्बालेंदुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी ।। २७-५६ ।।
ध्येया सा च सरस्वती भगवती पीतांबरालंकृता श्यामा श्यामतनुर्जरोपरिलसद्गात्रांचिता वैष्णवी ।।
तार्क्ष्यस्था मणिनूपुरांगदलसद्ग्रैवेयभूषोज्ज्वला हस्तालंकृतशंखचक्रसुगदापह्माश्रियैहस्तालंकृतशंखचक्रसुगदापद्मा श्रियै चास्तु नः ।। २७-५७ ।।
एवं ध्यात्वा जपेत्तिष्ठन्प्रातर्मध्याह्नके तथा ।।
सायंकाले समासीनो भक्त्या तद्गतमानसः ।। २७-५८ ।।
पङ्क्तिः १२१:
त्रिपदां प्रणवोपेतां भूर्भुवः स्वरुपक्रमाम् ।। २७-५९ ।।
षट्तारः संपुटो वापि व्रतिनश्च यतेर्जपः ।।
गृहस्थस्य सत्तारःसतारः स्याज्जप्य एवंविधो मुने ।। २७-६० ।।
ततो जप्त्वा यथाशक्ति सवित्रे विनिवेद्य च ।।
गायत्र्यै च सवित्रे च प्रक्षिपेदंजलिद्रूयम्प्रक्षिपेदंजलिद्वयम् ।। २७-६१ ।।
ततो विसृज्य तां विप्र उत्तरे इति मंत्रतः ।।
ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम् ।। २७-६२ ।।
दिरभ्योदिग्भ्यो दिग्देवताभ्यश्च नमस्कृत्य कृतांजलिः ।।
प्रातरादेः परं कर्म कुर्यादपि विधानतः ।। २७-६३ ।।
प्रातर्मध्यंदिने चैव गृहस्थः स्नानमाचरेत् ।।
वानप्रस्थश्च देवर्षे स्नायात्र्निषवणंस्नायात्त्रिषवणं यतिः ।। २७-६४ ।।
आतुराणां तु रोगद्यैःरोगाद्यैः पांथानां च सकृन्मतम् ।।
ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर ।। २७-६५ ।।
दिवोदितानि कर्माणि प्रमादादकृतानि चेत् ।।
पङ्क्तिः १४५:
जलान्नकंदमूलैर्वा गृहदानेन चार्चयेत् ।। २७-७१ ।।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तिते ।।
तस्मैदुष्कृतंतस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ।। २७-७२ ।।
अज्ञातगोत्रनामानमन्यग्रामादुपागतम् ।।
विपश्चितोऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत् ।। २७-७३ ।।