"आश्वलायन श्रौतसूत्रम्/अध्यायः ७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११७:
७.६।५ भारद्वाजो होता चेत् प्रकृत्या । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।६ चातुर्विंशिकम् तृतीय सवनम् विश्वो देवस्य नेतुर् इत्य् एका तत् सवितुर् वरेण्यम् इति द्वे आ विश्व देवम् सप्ततिम् इति तु वैश्वदेवस्य प्रतिपद् अनुचरौ । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।७ आज्य प्रौगेप्रउगे प्रतिपद् अनुचराश् च उभयोर् युग्मेष्व् एवम् अभिप्लवे । (सोम आभिप्लव षडह द्वितीयमहः)
 
७.७।१ तृतीयस्य त्र्य् अर्या यो जात एव इति मध्यंदिनः । (सोम आभिप्लव षडह तृतीयमहः)