"आश्वलायन श्रौतसूत्रम्/अध्यायः ७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११३:
७.६।१ द्वितीयस्य चतुर्विंशेन आज्यम् । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।२ वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आ गहि इत्य् एको भा देवादि विस्पृश इति द्वे शुक्रस्याद्य गवाशिर इत्य् एका अयम् वम मित्रा वरुणा इति पञ्च तृचाः । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।३ गार्त्समदम् प्रौगम्प्रउगम् इत्य् एतद् आचक्षते । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।४ विश्वानरस्य वस्पतिम् इन्द्र इत् सोमपा एक इति मरुत्वतीयस्य प्रतिपद् अनुचरौ इन्द्र सोमम् यात ऊतिर् अवमा इति मध्यंदिनः । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।५ भारद्वाजो होता चेत् प्रकृत्या । (सोम आभिप्लव षडह द्वितीयमहः)