"ऋग्वेदः सूक्तं ४.५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
{{सायणभाष्यम्|
‘ अभूद्देवः' इति षडृचं नवमं सूक्तं वामदेवस्यर्षं सावित्रम् । अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रमणिका -- अभूद्देवः षट् त्रिष्टुबन्तम्' इति । अनिष्टोमे वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रम् - ‘ अभूद्देव एकया च दशभिश्च स्वभूते' ( आश्व. श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ५|५. १८]]) इति । आद्या सावित्रग्रहस्यानुवाक्या । तथा च सूत्रं - सावित्रेण ग्रहेण चरन्त्यभूद्देवः सविता वन्द्यो नु नः ' ( आश्व. श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ५|५. १८]]) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५४" इत्यस्माद् प्रतिप्राप्तम्