"ऋग्वेदः सूक्तं ७.४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
‘आ देवो यातु' इति चतुर्ऋचं द्वादशं सूक्तं वसिष्ठस्यार्षं सवितृदेवताकं त्रैष्टुभम्। 'आ देवश्चतुष्कं सावित्रम्' इत्यनुक्रान्तम् । व्यूळ्हे दशरात्रे चतुर्थेऽहनि वैश्वदेशस्त्र इदं सावित्रनिविद्धानम्। सूत्र्यते हि - चतुर्थेऽहन्या देवो यातु --' (आश्व. श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः ८|८. ८]])।... इत्येषा वपानुवाक्या। सूत्रितं च --' आ देवो यातु सविता सुरत्नः स घा नो देवः सविता सहावा ' (आश्व. श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ३|३. ७]]) इति। अश्वमेधेऽनुसवनं तिस्रः सावित्र्य इष्टयः । तत्र द्वितीयस्यामिष्टौ याज्येयम् । सूत्रितं च -- य इमा विश्वा जातान्या देवो यातु ' (आश्व. श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः १०|१०. ६]]) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४५" इत्यस्माद् प्रतिप्राप्तम्