"ऋग्वेदः सूक्तं ४.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १३७:
“देवः "सविता “ऋतुभिः सह “आगन् आगच्छतु । गमेर्लङि रूपम् ॥ किंच "क्षयं गृहं “वर्धतु वर्धयतु । “नः अस्माकं "सुप्रजां शोभनपुत्राद्युपेतम् "इषम् अन्नं "दधातु ददातु । "सः एव “नः अस्मान् "क्षपाभिः रात्रिभिः "अहभिश्च । सर्वेषु दिनेष्वित्यर्थः । "जिन्वतु प्रीणयतु धनादिभिः। “अस्मे अस्मासु "प्रजावन्तं "रयिं "समिन्वतु व्याप्नोतु । प्रापयत्वित्यर्थः ॥ ॥ ४ ॥
 
}}
 
== ==
{{टिप्पणी|
[https://sites.google.com/site/vedastudy/sarita-sahaja सवित्र्युपरि पौराणिकसंदर्भाः]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५३" इत्यस्माद् प्रतिप्राप्तम्