"पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ९: पङ्क्तिः ९:
६. धातोः सकर्मकत्वाकर्मकत्वे.......................................................१२
६. धातोः सकर्मकत्वाकर्मकत्वे.......................................................१२
७. कारकाणां विवक्षापारतन्त्र्यम्.....................................................२०
७. कारकाणां विवक्षापारतन्त्र्यम्.....................................................२०
८. लभेर्न्यन्तकस्य द्विकर्मकत्वम्...................................................२३
८. लभेर्ण्यन्तकस्य द्विकर्मकत्वम्...................................................२३
९. अपादानत्वस्य विवक्षाऽविवक्षे....................................................२५
९. अपादानत्वस्य विवक्षाऽविवक्षे....................................................२५
१०, यानादीनां करणत्वविवक्षा.......................................................२६
१०, यानादीनां करणत्वविवक्षा.......................................................२६
पङ्क्तिः २१: पङ्क्तिः २१:
१८. भावलक्षणा सप्तमी.................................................................३४
१८. भावलक्षणा सप्तमी.................................................................३४
१९. विभक्त्यन्तरचिन्ता...............................................................३५
१९. विभक्त्यन्तरचिन्ता...............................................................३५
२०, इतः षण्मासात्पूर्वं बलवद् भूरकम्पतेति वाक्ये षण्मासादिति पञ्चम्या दूषणम् , पूर्वशब्दस्य चार्थविपर्यासकृत्वमिति तन्निरासश्च......३८
२०. इतः षण्मासात्पूर्वं बलवद् भूरकम्पतेति वाक्ये षण्मासादिति पञ्चम्या दूषणम् , पूर्वशब्दस्य चार्थविपर्यासकृत्त्वमिति तन्निरासश्च......३८
२१. अद्य षण्मासा बलवद् भुवः कम्पिताया इति इतः षण्मासे (षष्ठे मासे
२१. अद्य षण्मासा बलवद् भुवः कम्पिताया इति इतः षण्मासे (षष्ठे मासे
वा) बलवद् भूरकम्पतेतिंसाधुनोर्वाक्ययोर्विषयंप्रविवेकः..................३९
वा) बलवद् भूरकम्पतेतिसाधुनोर्वाक्ययोर्विषयप्रविवेकः..................३९
२२. तिङन्तेन समानप्रकृतिकस्य कर्मणोऽप्रयोगः प्रायेण.....................४०
२२. तिङन्तेन समानप्रकृतिकस्य कर्मणोऽप्रयोगः प्रायेण.....................४०
२३. उद्देश्याविधेयभावः..................................................................४१
२३. उद्देश्यविधेयभावः..................................................................४१
२४. उद्देश्यविधेयभावे लिङ्गविमर्शः................................................४५
२४. उद्देश्यविधेयभावे लिङ्गविमर्शः................................................४५
</poem>
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३" इत्यस्माद् प्रतिप्राप्तम्