"आर्षेयकल्पः/अध्यायः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
उप प्रयन्तो अध्वरम् ( सा० १३७९-८१) प्र वो मित्राय गायते (सा० ११४३-५) न्द्रायाहि चित्रभानो ( सा० ११४३-८) इन्द्रे अग्ना नमो बृहद् ( सा० ८००-२) ।। ३ ।।
इत्याज्यानि ।।
तृचसूक्तानामादिग्रहणेनविधिरनादेश (ला०श्रौ० ६.३.१) इति वचनात् उपप्रयं-चतुर्ऋचस्य ठपावदानेऽपिउपावदानेऽपि आवृत्तिस्तोत्रत्वात् अन्त्याया उद्धारः । शिष्टास्तृचः ।। ३ ।।
उद्धारः । शिष्टास्तृचः ।। ३ ।।
वृषा पवस्व धारये(सा० ८०३ ५)ति गायत्रं चामहीयवं (ऊ० ६. २.१) चैडं सौपर्णं (ऊ० ४.१. २) रोहितकूलीयं ( ऊ० ४.१.३) च पुनानः सोम धारये( सा० ६७५-६) ति समन्तं (ऊ० ६.२.२) तिसृषु समन्तमेकस्याम् प्लव एकस्यां
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०१" इत्यस्माद् प्रतिप्राप्तम्