"पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:


{{gap}}व्यवहारप्राधान्यं चाचार्याचारादपि विज्ञायते । व्यवहारपारदृश्वा व्यवहारे
{{gap}}व्यवहारप्राधान्यं चाचार्याचारादपि विज्ञायते । व्यवहारपारदृश्वा व्यवहारे
च परमं. समादृत आचार्यः स्वेन कृतामनुशिष्टिमपि नाद्रियते । '''तदर्हम्'''
च परमं समादृत आचार्यः स्वेन कृतामनुशिष्टिमपि नाद्रियते । '''तदर्हम्'''
(५।१।११७ ) इति सूत्रे कृद्योगलक्षणां षष्ठीमनादृत्य व्यवहारानुगां तदितिद्वितीयां प्रयुङ्क्ते, न च चिन्तयते शास्त्रैकपक्षपातिनो मामधिक्षेप्स्यन्त्यन्यदयमुपदिशत्यन्यच्चाचरतीति । परं परं ह्यस्य व्यवहारे पारवश्यम् । तच्छीलनवासनावासितान्तःकरणस्तत्र भवान् कथङ्कारं तमतीयात् । द्वितीयाव्यवहारश्चार्हशब्दयोगे तथा प्रत्यष्ठाद्यथा वश्यवाचां प्राचां मुनीनां कृतिषु यत्र तत्रायत्नतः
(५।१।११७ ) इति सूत्रे कृद्योगलक्षणां षष्ठीमनादृत्य व्यवहारानुगां तदितिद्वितीयां प्रयुङ्क्ते, न च चिन्तयते शास्त्रैकपक्षपातिनो मामधिक्षेप्स्यन्त्यन्यदयमुपदिशत्यन्यच्चाचरतीति । परं परं ह्यस्य व्यवहारे पारवश्यम् । तच्छीलनवासनावासितान्तःकरणस्तत्र भवान् कथङ्कारं तमतीयात् । द्वितीयाव्यवहारश्चार्हशब्दयोगे तथा प्रत्यष्ठाद्यथा वश्यवाचां प्राचां मुनीनां कृतिषु यत्र तत्रायत्नतः
कुतो लभ्यते । इमांस्तु प्रदेशान् स्थूलोच्चयेन निर्दिशामः -{{bold|न परित्यागमर्हेयं मत्सकाशादरिन्दमेति श्रीरामायणे (१।५३।१२)। पृथ्वीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरेति भारते (आदि० १९।१२)। इन्द्रत्वमर्हो राजाऽयं तपसेत्यनुचिन्त्य वै इति च तत्रैव (आदिं० ६३|४ )। वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसीति
कुतो लभ्यते । इमांस्तु प्रदेशान् स्थूलोच्चयेन निर्दिशामः -{{bold|न परित्यागमर्हेयं मत्सकाशादरिन्दमेति श्रीरामायणे (१।५३।१२)। पृथ्वीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरेति भारते (आदि० १९।१२)। इन्द्रत्वमर्हो राजाऽयं तपसेत्यनुचिन्त्य वै इति च तत्रैव (आदिं० ६३|४ )। वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसीति
च तत्रैव (आदि० १५४/२६) विद्ध्यौशनसि भद्रं ते न स्वामर्होऽस्मि
च तत्रैव (आदि० १५४/२६) विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि
भाविनीति च तत्रैव ( आदि० ८१/१८)। अर्हः पूरुरिदं राज्यं यः सुतः
भाविनीति च तत्रैव ( आदि० ८१/१८)। अर्हः पूरुरिदं राज्यं यः सुतः
प्रियकृत्तवेति च तत्रैव ( आदि० ८५।३१ )। अर्हस्त्वमसि धर्मज्ञ राजसूयं
प्रियकृत्तवेति च तत्रैव ( आदि० ८५।३१ )। अर्हस्त्वमसि धर्मज्ञ राजसूयं
"https://sa.wikisource.org/wiki/पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७" इत्यस्माद् प्रतिप्राप्तम्