"ऋग्वेदः सूक्तं ७.७५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १५३:
 
}}
 
== ==
{{टिप्पणी|
७.७५.२ उषो महे सौभगाय प्र यन्धि--
 
गोपथब्राह्मणतः [[गोपथ ब्राह्मणम्/भागः १ (पूर्वभागः)/प्रपाठकः ५|१.५.१५]] अयं प्रतीयते यत् भगः गर्भावस्था अस्ति यस्य वर्धनं महः, यशः एवं सर्वावस्थासु करणीयं अस्ति। ब्रह्माण्डपुराणे [[ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २|३.४.२.४२]] कथनमस्ति यत् महर्लोकवासिनः पञ्चलक्षणामानसीसिद्धितः युक्ता भवन्ति। मानसीसिद्धि अर्थात् यत्किंचित् मनः चिंतयति, तस्य सद्यः पूर्तिः जायते।
}}
 
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७५" इत्यस्माद् प्रतिप्राप्तम्