"ऋग्वेदः सूक्तं १०.८१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
य इमा विश्वा भुवनानि जुह्वद रषिर्होता नयसीदत्पिता नः |
स आशिषा दरविणमिछमानः परथमछदवराना विवेश ||
किं सविदासीदधिष्ठनमारम्भणं कतमत सवित्कथासीत |
यतो भूमिं जनयन विश्वकर्म वि दयामौर्णोन महिना विश्वचक्षाः ||
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुतविश्वतस्पात |
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन देव एकः ||
 
किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः |
मनीषिणो मनसा पर्छतेदु तद यदध्यतिष्ठद भुवनानि धारयन ||
या ते धामानि परमाणि यावमा या मध्यमाविश्वकर्मन्नुतेमा |
शिक्षा सखिभ्यो हविषि सवधावःस्वयं यजस्व तन्वं वर्धानः ||
विश्वकर्मन हविषा वाव्र्धानः सवयं यजस्व पर्थिवीमुत दयाम |
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवासूरिरस्तु ||
 
वाचस पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेम |
स नो विश्वानि हवनानि जोषद विश्वशम्भूरवसेसाधुकर्मा ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८१" इत्यस्माद् प्रतिप्राप्तम्