"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.3 तृतीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.6.3 तृतीयोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 ष...
No edit summary
पङ्क्तिः १२७:
<tr><td><p> अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे |<BR>अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रं || १४८८ || <td> ३अ<BR>३छ् </p></tr>
</table>
 
== ==
{{टिप्पणी|
१४६२ तत्सवितुर्वरेण्यम् इति
 
[http://puranastudy.ultimatefreehost.in/pur_index9/pva12.htm गायत्री उपरि पौराणिक-वैदिक संदर्भाः]
 
[https://sites.google.com/site/vedastudy/salankayana-sid-dhasena सावित्र्युपरि पौराणिकसंदर्भाः]
 
[https://sites.google.com/site/vedastudy/salankayana-sid-dhasena/savitri सावित्र्युपरि टिप्पणी]
 
[http://vipin48.tripod.com/pur_index11/chhanda1.htm छन्दानां विवेचनम्]
 
}}