"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
ये अग्निदग्धा येऽनाग्निदग्धाः । येऽमुं लोकं पितरः क्षियन्ति । याँ श्च विद्म याꣳ उ च न प्रविद्म । मघासु यज्ञꣳ सुकृतं जुषन्ताम् । गवां पतिः फल्गुनीनामसि त्वम् । तदर्यमन्वरुण मित्र चारु । तं त्वा वयꣳ सनितारꣳ सनीनाम् । जीवा जीवन्तमुप संविशेम । येनेमा विश्वा भुवनानि संजिता । यस्य देवा अनुसंयन्ति चेतः ७
 
अर्यमा राजाजरस्तुविष्मान् । फल्गुनीनामृषभो रोरवीति । श्रेष्ठो देवानां भगवो भगासि । तत्त्वा विदुः फलुगुनीस्तस्यफल्गुनीस्तस्य वित्तात् । अस्मभ्यं क्षत्रमजरꣳ सुवीर्यम् । गोमदश्ववदुप संनुदेह । भगो ह दाता भग इत्प्रदाता । भगो देवीः फल्गुनीराविवेश । भगस्येत्तं प्रसवं गमेम । यत्र देवैः सधमादं मदेम ८
 
आयातु देवः सवितोपयातु । हिरण्ययेन सुवृता रथेन । वहन्हस्तꣳ सुभगं विद्मनापसम् । प्रयच्छन्तं पपुरिं पुण्यमच्छ । हस्तः प्रयच्छत्वमृतं वसीयः । दक्षिणेन प्रतिगृभ्णीम एनत् । दातारमद्य सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम् । त्वष्टा नक्षत्रमभ्येति चित्राम् । सुभँ ससं युवतिँ रोचमानाम् ९