"ऋग्वेदः सूक्तं १०.८१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
य इमा विश्वा भुवनानि जुह्वदजुह्वदृषिर्होता रषिर्होता नयसीदत्पितान्यसीदत्पिता नः ।
स आशिषा दरविणमिछमानःद्रविणमिच्छमानः परथमछदवरानाप्रथमच्छदवराँ आ विवेश ॥१॥
किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् ।
किं सविदासीदधिष्ठनमारम्भणं कतमत सवित्कथासीत ।
यतो भूमिं जनयन विश्वकर्मजनयन्विश्वकर्मा वि दयामौर्णोन महिनाद्यामौर्णोन्महिना विश्वचक्षाः ॥२॥
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुतविश्वतस्पातविश्वतोबाहुरुत विश्वतस्पात्
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन देवजनयन्देव एकः ॥३॥
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥४॥
या ते धामानि परमाणि यावमा या मध्यमाविश्वकर्मन्नुतेमामध्यमा विश्वकर्मन्नुतेमा
शिक्षा सखिभ्यो हविषि सवधावःस्वयंस्वधावः स्वयं यजस्व तन्वं वर्धानःवृधानः ॥५॥
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवासूरिरस्तुमघवा सूरिरस्तु ॥६॥
वाचस पतिंवाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेमअद्या हुवेम
स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥७॥
 
किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः ।
मनीषिणो मनसा पर्छतेदु तद यदध्यतिष्ठद भुवनानि धारयन ॥
या ते धामानि परमाणि यावमा या मध्यमाविश्वकर्मन्नुतेमा ।
शिक्षा सखिभ्यो हविषि सवधावःस्वयं यजस्व तन्वं वर्धानः ॥
विश्वकर्मन हविषा वाव्र्धानः सवयं यजस्व पर्थिवीमुत दयाम ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवासूरिरस्तु ॥
 
वाचस पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेम ।
स नो विश्वानि हवनानि जोषद विश्वशम्भूरवसेसाधुकर्मा ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८१" इत्यस्माद् प्रतिप्राप्तम्