"ऋग्वेदः सूक्तं १०.८२" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१६:०४, ३ जुलै २००५ इत्यस्य संस्करणं

चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने | यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम || विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क | तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः || यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा | यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या ||

त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना | असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि || परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति | कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे || तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे | अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः ||

न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव | नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८२&oldid=2244" इत्यस्माद् प्रतिप्राप्तम्