"पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
८४ प्रक.]
सर्वाधिकरणरक्षणम्
225
पुनरपराधे द्विगुणं , स्थानाव्यपरोहणं च ।।
लेखकश्चेदुनं न लिखखनुक्तं लिखति दुरुक्तमुपलिखति, 9816
मुक्तमुल्लिखत्याहा विकल्पयतीति, पूर्वमस्मै साहसदण्डं कु-
र्याद याथाऽपराधं वा ॥
धर्मस्थः प्रदेष्टा वा हैरण्यमदण्डथ क्षिपति क्षेपद्विगुणमस्मै
दण्डं कुर्यात् । हीनातिरिक्ताष्टगुणं वा शरीरदण्र्ड क्षि-
पति, शरीरमेव दण्डं भजेत । निष्क्रयद्विगुणं वा। यं
वा भूतमर्थ नाशयत्यभूतमर्थं करोति तदष्टगुणं दण्डं दद्यात् ।।
धर्मस्थीयाचारकान्निसारयतो बन्धनागाराच्छय्यासनभो- 2825
जनोच्चारसञ्चार रोधबन्धनेषु त्रिपणोत्तरा दण्डाः कर्तुः का-
रयितुश्च ॥
चारकादाभयुक्त मुञ्चतो निष्पातयतो वा मध्यमः साह-
सदण्ड. अभियोगदानं च । बन्धनागारात्सर्वखं वधश्च ।
वन्धनागाराध्यक्षस्य संक्रुद्धक मनाख्याय चारयतश्चतुर्विंशतिप-
णो दण्ड । कर्म कारयतो द्विगुणः । स्थानान्यत्वं गमय-
तोऽन्नपानं वा रुन्धतष्षण्णवतिर्दण्डः परिक्लेशयत उत्को
ट्यतो वा मध्यमस्साहसदण्डः । नतस्साहस्रः ॥
परिगृहीतां दासीमाहितिकां वा संरूद्धिकामाधिचरतः पू-
बस्साहसदण्डः। चोरडामरिकाभार्या मध्यमः । संरद्धि
कामामुत्तमः । संरुद्धस्य वा तत्रैव घातः। तदेवाक्षण- 283 2
1 नायवरोपण 2 मुल्लिग्वत्यर्थोत्पत्ति वा. उरण्यदण्ड, । सम्भार निष्पा-
तयितवा. सरुद्धक
a