"ऋग्वेदः सूक्तं १०.८२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने |
यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम ||
विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क |
तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः ||
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा |
यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या ||
 
त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना |
असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि ||
परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति |
कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे ||
तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे |
अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः ||
 
न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव |
नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८२" इत्यस्माद् प्रतिप्राप्तम्