"नारदपुराणम्- उत्तरार्धः/अध्यायः ४५" इत्यस्य संस्करणे भेदः

नारदपुराणम्- उत्तरार्धः using AWB
No edit summary
पङ्क्तिः १:
{{नारदपुराणम्- उत्तरार्धः}}
<poem><span style="font-size: 14pt; line-height: 200%">वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि पुण्यं प्रेतशिलाभवम् ॥
माहात्म्यं यत्र दत्वा तु पिंडान्पितॄन्समुद्धरेत् ॥ ४५-१ ॥
आच्छादितशिलापादः प्रभासेनात्रिणा ततः ॥
प्रभासो मुनिभिस्तुष्टः शिलांगुष्ठानिर्गतः ॥ ४५-२ ॥
अंगुष्ठस्थित ईशोऽपि प्रभासेशः प्रकीर्तितः ॥
शिलांगुष्ठैकदेशो यः सा च प्रेतशिला स्थिता ॥ ४५-३ ॥
पिंडदानाद्यतस्तस्मात्प्रेतत्वान्मुच्यते नरः ॥
महानदी प्रभासात्र्योः संगमे स्नानकृन्नरः ॥ ४५-४ ॥
वामदेवः स्वयं भूयाद्वामतीर्थं ततः स्मृतम् ॥
प्रार्थितोऽथ महानद्यां रामस्नातोऽभवद्यदा ॥ ४५-५ ॥
रामतीर्थं त्वत्रजातं सर्वलोकसुपावनम् ॥
जन्मांतरसहस्रैस्तु यत्कृतं पातकं नरैः ॥ ४५-६ ॥
तत्सर्वं विलयं याति रामतीर्थाभिषेचनात् ॥
मंत्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः ॥ ४५-७ ॥
रामतीर्थे पिंडदस्तु विष्णुलोके महीयते ॥
"रामराम महाबाहो देवानामभयंकर ॥ ४५-८ ॥
त्वां नमस्ये तु देवेश मम नश्यतु पातकम्" ॥
नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत् ॥ ४५-९ ॥
तं च शंभुं नमस्कृत्य कुर्याद्याम्यबलिं ततः ॥
"आपस्त्वमसि देवेशँ ज्योतिषां पतिरेव च ॥ ४५-१० ॥
पापं नाशय मे शीघ्रं मनोवाक्कायकर्म्मजम् " ॥
शिलाया जघनं भूयः समाक्रांतं यमेन च ॥ ४५-११ ॥
धर्मराजेनाद्रिरुक्तो न गच्छेति नगः स्मृतः ॥
यमराजधर्मराजौ निश्चलायेह संस्थितौ ॥ ४५-१२ ॥
ताभ्यां बलिमकृत्वा स्याद्गयाश्राद्धमपार्थकम् ॥
"श्वानौ द्वौ श्यामशबलौ वैवस्वतकुलोद्भवौ ॥ ४५-१३ ॥
ताभ्यां पिंडं प्रदास्यामि स्यातामेतावहिंसकौ" ॥
तीर्थे प्रेतशिलादौ च चरुणा सघृतेन च ॥ ४५-१४ ॥
पितॄनावाह्य तेभ्यश्च मंत्रैः पिंडांस्तु निर्वपेत् ॥
कृत्वा ध्यानं पितॄणां तु प्रयतः प्रतपर्वते ॥ ४५-१५ ॥
प्राचीनावीतिको भूयाद्दक्षिणाभिमुखः स्मरन् ॥
"कव्यवालोऽनलः सोमो यमश्चैवार्यमा तथा ॥ ४५-१६ ॥
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥
आगच्छंतु महाभागा युष्माभी रक्षितास्त्विह ॥ ४५-१७ ॥
मदीयाः पितरो ये च कुले जाताः सनाभयः ॥
तेषां पिंडप्रदानार्थमागतोऽस्मि गयामिमाम् ॥ ४५-१८ ॥
ते सर्वे तृप्तिमायांतु श्राद्धेनानेन शाश्वतीम्" ॥
आचम्योक्त्वाथ पंचांगं प्राणानायम्ययत्नतः ॥ ४५-१९ ॥
पुनरावृत्तिरहितब्रह्मलोकाप्तिहेतवे ॥
एवं संकल्प्य विवच्छ्राद्धं कुर्याद्यथाक्रमम् ॥ ४५-२० ॥
पितॄनावाह्य चाभ्यर्च्य मंत्रैः पिंडप्रदो भवेत् ॥
प्रज्वाल्य पूर्वं तत्स्थानं पंचगव्यैः पृथक् पृथक् ॥ ४५-२१ ॥
दत्वा श्राद्धं सपिंडानां तेषां दक्षिणभागतः ॥
कुशैरास्तीर्य तेषां तु संकृद्दत्वा तिलोदकम् ॥ ४५-२२ ॥
गृहीत्वांजलिना तेभ्यः पितृतीर्थेन यत्नतः ॥
सक्तना मुष्टिमात्रेण दद्यादक्षय्यपिंडकम् ॥ ४५-२३ ॥
तिलाज्यदधिमध्वादि पिंडद्रव्येषु योजयेत् ॥
संबधिनस्तिलाद्यैश्च कुशैष्वावाहयेत्ततः ॥ ४५-२४ ॥
एतांस्तु मंत्रांस्त्रीञ्छ्राद्धे स्त्रीलिंगान्वै समुच्चरेत् ॥
पिंडान्दद्याद्यथा पूर्वं पितॄनावाह्य पूर्ववत् ॥ ४५-२५ ॥
स्वगोत्रे वा विगोत्रे वा दंपत्योः पिंडपातने ॥
अपृथङ्निष्फलं श्राद्धं पिंडं चोदकतर्पणम् ॥ ४५-२६ ॥
पिंडपात्रे तिलान्दत्वा पूरयित्वा शुभोदकैः ॥
मंत्रेणानेन पिंडांस्तान्प्रदक्षिणकरं यथा ॥ ४५-२७ ॥
परिषिंचेत्त्रिधा सर्वान्प्रणिपत्य क्षमापयेत् ॥
पितॄन्विसृज्य चाचम्य साक्षिणः श्रावयेत्सुरान् ॥ ४५-२८ ॥
सर्वस्थानेषु चैवं स्यात्पिंडदानं तु मोहिनि ॥
गयायां पिंडदाने तु न च कालं विचिंतयेत् ॥ ४५-२९ ॥
अधिमासे जनिदिने ह्यस्ते च गुरुशुक्रयोः ॥
न त्यजेत्तु गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥ ४५-३० ॥
दंडं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिंडदः ॥
न्यस्य विष्णुपदे दंडं मुच्यते पितृभिः सह ॥ ४५-३१ ॥
पायसेन गयायां च सक्तुना पिष्टकेन वा ॥
चरुणा तंदुलाद्यैर्वा पिंडदानं विधीयते ॥ ४५-३२ ॥
गयां दृष्ट्वा तु सुभगे महापापोऽपि पातकी ॥
पूतः कृत्याधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ॥ ४५-३३ ॥
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥
नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ॥ ४५-३४ ॥
गयां प्राप्यार्पयेत्पिंडान्पितॄणां चातिवल्लभान् ॥
विलंबो नैव कर्तव्यो नैव विघ्नं समाचरेत् ॥ ४५-३५ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥
माता पितामही चैव तथैव प्रपितामही ॥ ४५-३६ ॥
मातामहस्तत्पिता च प्रमातामहकादयः ॥
तेषां पिंडोमया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ४५-३७ ॥
अस्मत्कुले मृता ये च गतियषां न विद्यते ॥
तेषामुद्धरणार्थाय इमं पिण्डंददाम्यहम् ॥ ४५-३८ ॥
बंधुवर्गकुले ये च गतिर्येषां न विद्यते ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४५-३९ ॥
अजातदंता ये केचिद्ये च गर्भे प्रपीडिताः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४५-४० ॥
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे ॥
विद्युच्चौरहता ये च तेभ्यः पिंडं ददाम्यहम् ॥ ४५-४१ ॥
दावदाहे मृता ये च सिंहव्याघ्रहताश्च ये ॥
दंष्ट्रिभिः श्रृंगिभिर्वापि तेभ्यः पिंडं ददाम्यहम् ॥ ४५-४२ ॥
उद्ब्रंधनमृता ये च विषशस्त्रहताश्च ये ॥
आत्मनो घातिनो ये च तेभ्यः पिंडं ददाम्यहम् ॥ ४५-४३ ॥
अरण्ये वर्त्मनि वने क्षुधया तृषया हताः ॥
भूतप्रेतपिशाचैश्च तेभ्यः पिण्डं ददाम्यहम् ॥ ४५-४४ ॥
रौरवे ये च तामिस्रे कालसूत्रे च ये स्थिताः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४५-४५ ॥
अनेकयातनासंस्थाः प्रेतलोकं च ये गताः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४५-४६ ॥
दुर्गतिं समनुप्राप्य अभिशापादिना हताः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४५-४७ ॥
नरकेषु समस्तेषु यमदूतवशं गताः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४५-४८ ॥
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ॥
अथवा वृक्षयोनिस्थास्तेभ्यः पिंडं ददाम्यहम् ॥ ४५-४९ ॥
जात्यं तरसहस्रेषु ये भ्रमंति स्वकर्मणा ॥
मानुष्यं दुर्लभं येषां तेभ्यः पिंडं ददाम्यहम् ॥ ४५-५० ॥
दिव्यंतरिक्षभूमिष्ठाः पितरो बांधवादयः ॥
असंस्कृत मृता ये च तेभ्यः पिंडं ददाम्यहम् ॥ ४५-५१ ॥
ये केचित्प्रेतरूपेण वर्तंते पितरो मम ॥
ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ॥ ४५-५२ ॥
ये बांधवाबांधवा वा येऽन्यजन्मनि बांधवाः ॥
तेषां पिंडो मया दत्ते ह्यक्षय्यमुपतिष्ठताम् ॥ ४५-५३ ॥
पितृवंशे मृता ये च मातृवंशे च ये मृताः ॥
गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ॥ ४५-५४ ॥
ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः ॥
क्रियालोपगता ये च जात्यंधाः पंगवश्च ये ॥ ४५-५५ ॥
विरूपा आमगर्भाश्च ज्ञातज्ञाताः कुले मम ॥
तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ४५-५६ ॥
आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः ॥
कुलद्वये ये मम संगताश्च तेभ्यः स्वधा पिंडमहं ददामि ॥ ४५-५७ ॥
साक्षिणः संतु मे देवा ब्रह्मेशानादयस्तथा ॥
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥ ४५-५८ ॥
आगतोऽस्मि गयां देव पितृकार्ये गदाधर ॥
त्वमेव साक्षी भगवाननृणोऽहमृणत्रयात् ॥ ४५-५९ ॥
अपरेऽह्नि शुचिर्भूत्वा गच्छेत्तु प्रेतपर्वतम् ॥
ब्रह्मकुंडे ततः स्नात्वा देवादींस्तर्पयेत्सुधीः ॥ ४५-६० ॥
कृत्वाह्वानं पितॄणां तु प्रयतः प्रेतपर्वते ॥
पूर्ववच्चैव संकल्प्य ततः पिंडान्प्रदापयेत् ॥ ४५-६१ ॥
स्वमंत्रैरथ संपूज्य परमाः पितृदेवताः ॥
यावंतस्तु तिलाः पुंभिर्गृहीताः पितृकर्मणि ॥ ४५-६२ ॥
गच्छंति भीता असुरा स्तावंतो गरुडाहिवत् ॥
पूर्ववत्सकलं कर्म कुर्यात्तत्रापि मोहिनि ॥ ४५-६३ ॥
तिलमिश्रांस्तथा सक्तून्निःक्षिपेत्प्रेतपर्वते ॥
ये केचित्प्रेतरूपेण वर्तंते पितरो मम ॥ ४५-६४ ॥
ते सर्वे तृप्तिमायांतु सक्तुभिस्तिलमिश्रितैः ॥
आब्रह्मस्तंबपर्यंतं यकिंचित्सचराचरम् ॥ ४५-६५ ॥
मया दत्तेन पिंडेन तृप्तिमायांतु सर्वशः ॥
आदौ तु पंचतीर्थेषु चोत्तरे मानसे विधिः ॥ ४५-६६ ॥
आचम्य कुशहस्तेन शिरश्चिभ्युक्ष्य वारिणा ॥
उत्तरं मानसं गत्वा मंत्रेण स्नानमाचरेत् ॥ ४५-६७ ॥
उत्तरे नानसे स्नान करोम्यात्भविशुद्धये ॥
सूर्यलोकादिसंप्राप्तिसिद्धये पितृमुक्तये ॥ ४५-६८ ॥
स्नात्वाथ तर्पणं कुर्याद्देवादीनां यथाविधि ॥
आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ॥ ४५-६९ ॥
तृप्यंतु पितरः सर्वे मातृमातामहादयः ॥
श्राद्धे सपिंडकं कुर्यात्स्वसूत्रोक्त विधानतः ॥ ४५-७० ॥
अष्टकासु च वृद्धौ च गयायां च क्षयेऽहनि ॥
मातुः श्राद्धं पृथक्कुर्यादन्यत्र स्वामिना सर ॥ ४५-७१ ॥
"ॐ नमोऽस्तु भानवे भत्रैसोमभौमज्ञरूपिणे ॥
जीवभार्गवशनैश्चरराहुकेतुस्वलरूपिणे" ॥ ४५-७२ ॥
सूर्यं नत्वार्चयित्वा च सूर्यलोकं नयेत्पितॄन् ॥
मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम् ॥ ४५-७३ ॥
उत्तरान्मानसान्मौनी व्रजेहक्षिणमानसम् ॥
उदीचीतीर्थमित्युक्तं ततोदीच्यां विमुक्तिदम् ॥ ४५-७४ ॥
उद्दीच्यां मुंडपृष्टस्य देवर्षिपितृतर्पणम् ॥
मध्ये कनखलं तीर्थं पितॄणां गतिदायकम् ॥ ४५-७५ ॥
स्नातः कनकवद्भाति नरो याति पवित्रताम् ॥
अतः कनखलं लोके ख्यातं तीर्थमनुत्तमम् ॥ ४५-७६ ॥
तस्माद्दक्षिणभागे तु तीर्थं दक्षिणमानसम् ॥
दक्षिणे मानसे चैवं तीर्तत्रयमुदाहृतम् ॥ ४५-७७ ॥
स्नात्वा तेषु विधानेन कुर्याच्छ्राद्धं पृथक् पृथक् ॥
"दिबाकर करोमीह स्नानं दक्षिणमानसे ॥ ४५-७८ ॥
ब्रह्महत्यादिपापौ३घघातनाय विमुक्तये" ॥
अनेन स्नानपूजादि कुर्याच्छ्राद्धं सपिंडकम् ॥ ४५-७९ ॥
"नमामि सूर्यं तृप्त्यर्थं पितॄणां तारणाय च ॥
पुत्रपौत्रधनैश्वर्य आयुरारोग्यवृद्धये" ॥ ४५-८० ॥
दृष्ट्वा संपूज्य मौनार्कमिमं मंत्रमुदीरयेत् ॥
"कव्यवाडादयो ये च पितॄणां देवतास्तथा ॥ ४५-८१ ॥
मदीपैः पितृभिः सार्द्धं पर्तिताः स्थ स्वधाभुजः" ॥
फल्गुतीर्थँ व्रजेत्तस्मात्सर्वतीर्थोत्तमोत्तमम् ॥ ४५-८२ ॥
मुक्तिर्भवति कर्तॄणां पितॄणां श्राद्धतः सदा ॥
ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा ॥ ४५-८३ ॥
दक्षिणाग्रौ कृतं नूनं तद्भवं फल्गुतीर्थकम् ॥
यस्मिन्फलति फल्ग्वां गौः कामधेनुर्जलं मही ॥ ४५-८४ ॥
सृष्टेरंतर्गतं यस्मात्फल्गुतीर्थँ न निष्फलम् ॥
तीर्थानि यानि सर्वाणि भवनेष्वखिलेषु च ॥ ४५-८५ ॥
तानि स्नातुं समायांति फल्गुतीर्थँ न संशयः ॥
गंगा पादोदकं विष्णोः फल्गुश्चादिगदाधरः ॥ ४५-८६ ॥
हिमं च द्रवरूपेण तस्माद्गंगाधिकं विदुः ॥
अश्वमेधसहस्राणां फलं फल्गुजलाप्लवात् ॥ ४५-८७ ॥
"फल्गुतीर्थे विष्णुजले करोमि स्नानमद्य वै ॥
पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये" ॥ ४५-८८ ॥
फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत् ॥
सपिंडकं स्वसूत्रोक्तं नमेदथ पितामहम् ॥ ४५-८९ ॥
"नमः शिवाय देवाय ईशानपुरुषाय च ॥
अघोर वामदेवाय सद्योजाताय शंभव" ॥ ४५-९० ॥
नत्वा पितामहं देवं मंत्रेणानेन पूजयेत् ॥
फल्गुतीर्थे नरः स्नात्वा दृष्‌ट्वा देवं गदाधरम् ॥ ४५-९१ ॥
आनम्य पितृभिः सार्द्धं स्वं नयेद्वैष्णवं पदम् ॥
"ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥ ४५-९२ ॥
प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे" ॥
पंचतीर्थ्यां नरः स्नात्वा ब्रह्मलोके नयेत्पितॄन् ॥ ४५-९३ ॥
अमृतैः पंचभिः स्नातं पुष्पवस्त्राद्यलंकृतम् ॥
न कुर्याद्यो गदापाणिं तस्य श्राद्धमपार्थकम् ॥ ४५-९४ ॥
नाग कूटाद्गध्रकूटाद्विष्णोश्चोत्तरमानसात् ॥
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थँ तदुच्यते ॥ ४५-९५ ॥
मुंडपृष्ठनगाधस्तात्फल्गुतीर्थमनुत्तमम ॥
अत्र श्राद्धादिना सर्वे पितरो मोक्षमाप्नुयुः ॥ ४५-९६ ॥
शमीपत्रप्रमाणेन पिंडं दद्याद्गयाशिरे ॥
यन्नाम्ना पातयेत्पिंडं तं नयेद्ब्रह्म शाश्वतम् ॥ ४५-९७ ॥
अव्यक्तरूपौ यो देवो मुंडपृष्ठाद्रि रूपतः ॥
फल्गुतीर्थादिरूपेण नमस्यति गदाधरम् ॥ ४५-९८ ॥
शिलापर्वतफल्ग्वादिरूपेणाव्यक्तमास्थितः ॥
गदाधरादिरूपेण व्यक्तमादिधरस्तथा ॥ ४५-९९ ॥
धर्मारण्यं ततो गच्छेद्धर्मो यत्र व्यवस्थितः ॥
मतंगवाप्यां स्नात्वा तु तर्पणं श्राद्धमाचरेत् ॥ ४५-१०० ॥
गत्वा नत्वा मंतगेशमिमं मंत्रमुदीरयेत् ॥
"प्रमाणं देवताः शंभुर्लोकपालाश्च साक्षिणः ॥ ४५-१०१ ॥
मयागत्य मतंगेऽस्मिन्पितॄणां निष्कृतिः कृता" ॥
पूर्वं तु ब्रह्मतीर्थे च कूपे श्राद्धादि कारयेत् ॥ ४५-१०२ ॥
तत्कूपयूपयोर्मध्ये कुर्वंस्तुत्रायते पितॄन् ॥
धर्मं धर्मेश्वरं नत्वा महाबोधितरुं नमेत् ॥ ४५-१०३ ॥
द्वितीयदिवसे कृत्यं मया ते समुदाहृतम् ॥
स्नानतर्पणपिंडार्चानत्याद्यैः पितृसौख्यदम् ॥ ४५-१०४ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्ये पिंडदानविधिर्नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥
 
<poem>
वसुरुवाच ।।
श्रृणु मोहिनि वक्ष्यामि पुण्यं प्रेतशिलाभवम् ।।
माहात्म्यं यत्र दत्वा तु पिंडान्पितॄन्समुद्धरेत् ।। ४५-१ ।।
 
</span></poem>
आच्छादितशिलापादः प्रभासेनात्रिणा ततः ।।
प्रभासो मुनिभिस्तुष्टः शिलांगुष्ठानिर्गतः ।। ४५-२ ।।
 
अंगुष्ठस्थित ईशोऽपि प्रभासेशः प्रकीर्तितः ।।
शिलांगुष्ठैकदेशो यः सा च प्रेतशिला स्थिता ।। ४५-३ ।।
 
पिंडदानाद्यतस्तस्मात्प्रेतत्वान्मुच्यते नरः ।।
महानदी प्रभासात्र्योः संगमे स्नानकृन्नरः ।। ४५-४ ।।
 
वामदेवः स्वयं भूयाद्वामतीर्थं ततः स्मृतम् ।।
प्रार्थितोऽथ महानद्यां रामस्नातोऽभवद्यदा ।। ४५-५ ।।
 
रामतीर्थं त्वत्रजातं सर्वलोकसुपावनम् ।।
जन्मांतरसहस्रैस्तु यत्कृतं पातकं नरैः ।। ४५-६ ।।
 
तत्सर्वं विलयं याति रामतीर्थाभिषेचनात् ।।
मंत्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः ।। ४५-७ ।।
 
रामतीर्थे पिंडदस्तु विष्णुलोके महीयते ।।
"रामराम महाबाहो देवानामभयंकर ।। ४५-८ ।।
 
त्वां नमस्ये तु देवेश मम नश्यतु पातकम्" ।।
नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत् ।। ४५-९ ।।
 
तं च शंभुं नमस्कृत्य कुर्याद्याम्यबलिं ततः ।।
"आपस्त्वमसि देवेशँ ज्योतिषां पतिरेव च ।। ४५-१० ।।
 
पापं नाशय मे शीघ्रं मनोवाक्कायकर्म्मजम् " ।।
शिलाया जघनं भूयः समाक्रांतं यमेन च ।। ४५-११ ।।
 
धर्मराजेनाद्रिरुक्तो न गच्छेति नगः स्मृतः ।।
यमराजधर्मराजौ निश्चलायेह संस्थितौ ।। ४५-१२ ।।
 
ताभ्यां बलिमकृत्वा स्याद्गयाश्राद्धमपार्थकम् ।।
"श्वानौ द्वौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।। ४५-१३ ।।
 
ताभ्यां पिंडं प्रदास्यामि स्यातामेतावहिंसकौ" ।।
तीर्थे प्रेतशिलादौ च चरुणा सघृतेन च ।। ४५-१४ ।।
 
पितॄनावाह्य तेभ्यश्च मंत्रैः पिंडांस्तु निर्वपेत् ।।
कृत्वा ध्यानं पितॄणां तु प्रयतः प्रतपर्वते ।। ४५-१५ ।।
 
प्राचीनावीतिको भूयाद्दक्षिणाभिमुखः स्मरन् ।।
"कव्यवालोऽनलः सोमो यमश्चैवार्यमा तथा ।। ४५-१६ ।।
 
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ।।
आगच्छंतु महाभागा युष्माभी रक्षितास्त्विह ।। ४५-१७ ।।
 
मदीयाः पितरो ये च कुले जाताः सनाभयः ।।
तेषां पिंडप्रदानार्थमागतोऽस्मि गयामिमाम् ।। ४५-१८ ।।
 
ते सर्वे तृप्तिमायांतु श्राद्धेनानेन शाश्वतीम्" ।।
आचम्योक्त्वाथ पंचांगं प्राणानायम्ययत्नतः ।। ४५-१९ ।।
 
पुनरावृत्तिरहितब्रह्मलोकाप्तिहेतवे ।।
एवं संकल्प्य विवच्छ्राद्धं कुर्याद्यथाक्रमम् ।। ४५-२० ।।
 
पितॄनावाह्य चाभ्यर्च्य मंत्रैः पिंडप्रदो भवेत् ।।
प्रज्वाल्य पूर्वं तत्स्थानं पंचगव्यैः पृथक् पृथक् ।। ४५-२१ ।।
 
दत्वा श्राद्धं सपिंडानां तेषां दक्षिणभागतः ।।
कुशैरास्तीर्य तेषां तु संकृद्दत्वा तिलोदकम् ।। ४५-२२ ।।
 
गृहीत्वांजलिना तेभ्यः पितृतीर्थेन यत्नतः ।।
सक्तना मुष्टिमात्रेण दद्यादक्षय्यपिंडकम् ।। ४५-२३ ।।
 
तिलाज्यदधिमध्वादि पिंडद्रव्येषु योजयेत् ।।
संबधिनस्तिलाद्यैश्च कुशैष्वावाहयेत्ततः ।। ४५-२४ ।।
 
एतांस्तु मंत्रांस्त्रीञ्छ्राद्धे स्त्रीलिंगान्वै समुच्चरेत् ।।
पिंडान्दद्याद्यथा पूर्वं पितॄनावाह्य पूर्ववत् ।। ४५-२५ ।।
 
स्वगोत्रे वा विगोत्रे वा दंपत्योः पिंडपातने ।।
अपृथङ्निष्फलं श्राद्धं पिंडं चोदकतर्पणम् ।। ४५-२६ ।।
 
पिंडपात्रे तिलान्दत्वा पूरयित्वा शुभोदकैः ।।
मंत्रेणानेन पिंडांस्तान्प्रदक्षिणकरं यथा ।। ४५-२७ ।।
 
परिषिंचेत्त्रिधा सर्वान्प्रणिपत्य क्षमापयेत् ।।
पितॄन्विसृज्य चाचम्य साक्षिणः श्रावयेत्सुरान् ।। ४५-२८ ।।
 
सर्वस्थानेषु चैवं स्यात्पिंडदानं तु मोहिनि ।।
गयायां पिंडदाने तु न च कालं विचिंतयेत् ।। ४५-२९ ।।
 
अधिमासे जनिदिने ह्यस्ते च गुरुशुक्रयोः ।।
न त्यजेत्तु गयाश्राद्धं सिंहस्थे च बृहस्पतौ ।। ४५-३० ।।
 
दंडं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिंडदः ।।
न्यस्य विष्णुपदे दंडं मुच्यते पितृभिः सह ।। ४५-३१ ।।
 
पायसेन गयायां च सक्तुना पिष्टकेन वा ।।
चरुणा तंदुलाद्यैर्वा पिंडदानं विधीयते ।। ४५-३२ ।।
 
गयां दृष्ट्वा तु सुभगे महापापोऽपि पातकी ।।
पूतः कृत्याधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ।। ४५-३३ ।।
 
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।।
नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ।। ४५-३४ ।।
 
गयां प्राप्यार्पयेत्पिंडान्पितॄणां चातिवल्लभान् ।।
विलंबो नैव कर्तव्यो नैव विघ्नं समाचरेत् ।। ४५-३५ ।।
 
पिता पितामहश्चैव तथैव प्रपितामहः ।।
माता पितामही चैव तथैव प्रपितामही ।। ४५-३६ ।।
 
मातामहस्तत्पिता च प्रमातामहकादयः ।।
तेषां पिंडोमया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४५-३७ ।।
 
अस्मत्कुले मृता ये च गतियषां न विद्यते ।।
तेषामुद्धरणार्थाय इमं पिण्डंददाम्यहम् ।। ४५-३८ ।।
 
बंधुवर्गकुले ये च गतिर्येषां न विद्यते ।।
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ४५-३९ ।।
 
अजातदंता ये केचिद्ये च गर्भे प्रपीडिताः ।।
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ४५-४० ।।
 
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे ।।
विद्युच्चौरहता ये च तेभ्यः पिंडं ददाम्यहम् ।। ४५-४१ ।।
 
दावदाहे मृता ये च सिंहव्याघ्रहताश्च ये ।।
दंष्ट्रिभिः श्रृंगिभिर्वापि तेभ्यः पिंडं ददाम्यहम् ।। ४५-४२ ।।
 
उद्ब्रंधनमृता ये च विषशस्त्रहताश्च ये ।।
आत्मनो घातिनो ये च तेभ्यः पिंडं ददाम्यहम् ।। ४५-४३ ।।
 
अरण्ये वर्त्मनि वने क्षुधया तृषया हताः ।।
भूतप्रेतपिशाचैश्च तेभ्यः पिण्डं ददाम्यहम् ।। ४५-४४ ।।
 
रौरवे ये च तामिस्रे कालसूत्रे च ये स्थिताः ।।
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ४५-४५ ।।
 
अनेकयातनासंस्थाः प्रेतलोकं च ये गताः ।।
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ४५-४६ ।।
 
दुर्गतिं समनुप्राप्य अभिशापादिना हताः ।।
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ४५-४७ ।।
 
नरकेषु समस्तेषु यमदूतवशं गताः ।।
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ।। ४५-४८ ।।
 
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ।।
अथवा वृक्षयोनिस्थास्तेभ्यः पिंडं ददाम्यहम् ।। ४५-४९ ।।
 
जात्यं तरसहस्रेषु ये भ्रमंति स्वकर्मणा ।।
मानुष्यं दुर्लभं येषां तेभ्यः पिंडं ददाम्यहम् ।। ४५-५० ।।
 
दिव्यंतरिक्षभूमिष्ठाः पितरो बांधवादयः ।।
असंस्कृत मृता ये च तेभ्यः पिंडं ददाम्यहम् ।। ४५-५१ ।।
 
ये केचित्प्रेतरूपेण वर्तंते पितरो मम ।।
ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ।। ४५-५२ ।।
 
ये बांधवाबांधवा वा येऽन्यजन्मनि बांधवाः ।।
तेषां पिंडो मया दत्ते ह्यक्षय्यमुपतिष्ठताम् ।। ४५-५३ ।।
 
पितृवंशे मृता ये च मातृवंशे च ये मृताः ।।
गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ।। ४५-५४ ।।
 
ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः ।।
क्रियालोपगता ये च जात्यंधाः पंगवश्च ये ।। ४५-५५ ।।
 
विरूपा आमगर्भाश्च ज्ञातज्ञाताः कुले मम ।।
तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४५-५६ ।।
 
आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः ।।
कुलद्वये ये मम संगताश्च तेभ्यः स्वधा पिंडमहं ददामि ।। ४५-५७ ।।
 
साक्षिणः संतु मे देवा ब्रह्मेशानादयस्तथा ।।
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।। ४५-५८ ।।
 
आगतोऽस्मि गयां देव पितृकार्ये गदाधर ।।
त्वमेव साक्षी भगवाननृणोऽहमृणत्रयात् ।। ४५-५९ ।।
 
अपरेऽह्नि शुचिर्भूत्वा गच्छेत्तु प्रेतपर्वतम् ।।
ब्रह्मकुंडे ततः स्नात्वा देवादींस्तर्पयेत्सुधीः ।। ४५-६० ।।
 
कृत्वाह्वानं पितॄणां तु प्रयतः प्रेतपर्वते ।।
पूर्ववच्चैव संकल्प्य ततः पिंडान्प्रदापयेत् ।। ४५-६१ ।।
 
स्वमंत्रैरथ संपूज्य परमाः पितृदेवताः ।।
यावंतस्तु तिलाः पुंभिर्गृहीताः पितृकर्मणि ।। ४५-६२ ।।
 
गच्छंति भीता असुरा स्तावंतो गरुडाहिवत् ।।
पूर्ववत्सकलं कर्म कुर्यात्तत्रापि मोहिनि ।। ४५-६३ ।।
 
तिलमिश्रांस्तथा सक्तून्निःक्षिपेत्प्रेतपर्वते ।।
ये केचित्प्रेतरूपेण वर्तंते पितरो मम ।। ४५-६४ ।।
 
ते सर्वे तृप्तिमायांतु सक्तुभिस्तिलमिश्रितैः ।।
आब्रह्मस्तंबपर्यंतं यकिंचित्सचराचरम् ।। ४५-६५ ।।
 
मया दत्तेन पिंडेन तृप्तिमायांतु सर्वशः ।।
आदौ तु पंचतीर्थेषु चोत्तरे मानसे विधिः ।। ४५-६६ ।।
 
आचम्य कुशहस्तेन शिरश्चिभ्युक्ष्य वारिणा ।।
उत्तरं मानसं गत्वा मंत्रेण स्नानमाचरेत् ।। ४५-६७ ।।
 
उत्तरे नानसे स्नान करोम्यात्भविशुद्धये ।।
सूर्यलोकादिसंप्राप्तिसिद्धये पितृमुक्तये ।। ४५-६८ ।।
 
स्नात्वाथ तर्पणं कुर्याद्देवादीनां यथाविधि ।।
आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ।। ४५-६९ ।।
 
तृप्यंतु पितरः सर्वे मातृमातामहादयः ।।
श्राद्धे सपिंडकं कुर्यात्स्वसूत्रोक्त विधानतः ।। ४५-७० ।।
 
अष्टकासु च वृद्धौ च गयायां च क्षयेऽहनि ।।
मातुः श्राद्धं पृथक्कुर्यादन्यत्र स्वामिना सर ।। ४५-७१ ।।
 
"ॐ नमोऽस्तु भानवे भत्रैसोमभौमज्ञरूपिणे ।।
जीवभार्गवशनैश्चरराहुकेतुस्वलरूपिणे" ।। ४५-७२ ।।
 
सूर्यं नत्वार्चयित्वा च सूर्यलोकं नयेत्पितॄन् ।।
मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम् ।। ४५-७३ ।।
 
उत्तरान्मानसान्मौनी व्रजेहक्षिणमानसम् ।।
उदीचीतीर्थमित्युक्तं ततोदीच्यां विमुक्तिदम् ।। ४५-७४ ।।
 
उद्दीच्यां मुंडपृष्टस्य देवर्षिपितृतर्पणम् ।।
मध्ये कनखलं तीर्थं पितॄणां गतिदायकम् ।। ४५-७५ ।।
 
स्नातः कनकवद्भाति नरो याति पवित्रताम् ।।
अतः कनखलं लोके ख्यातं तीर्थमनुत्तमम् ।। ४५-७६ ।।
 
तस्माद्दक्षिणभागे तु तीर्थं दक्षिणमानसम् ।।
दक्षिणे मानसे चैवं तीर्तत्रयमुदाहृतम् ।। ४५-७७ ।।
 
स्नात्वा तेषु विधानेन कुर्याच्छ्राद्धं पृथक् पृथक् ।।
"दिबाकर करोमीह स्नानं दक्षिणमानसे ।। ४५-७८ ।।
 
ब्रह्महत्यादिपापौ३घघातनाय विमुक्तये" ।।
अनेन स्नानपूजादि कुर्याच्छ्राद्धं सपिंडकम् ।। ४५-७९ ।।
 
"नमामि सूर्यं तृप्त्यर्थं पितॄणां तारणाय च ।।
पुत्रपौत्रधनैश्वर्य आयुरारोग्यवृद्धये" ।। ४५-८० ।।
 
दृष्ट्वा संपूज्य मौनार्कमिमं मंत्रमुदीरयेत् ।।
"कव्यवाडादयो ये च पितॄणां देवतास्तथा ।। ४५-८१ ।।
 
मदीपैः पितृभिः सार्द्धं पर्तिताः स्थ स्वधाभुजः" ।।
फल्गुतीर्थँ व्रजेत्तस्मात्सर्वतीर्थोत्तमोत्तमम् ।। ४५-८२ ।।
 
मुक्तिर्भवति कर्तॄणां पितॄणां श्राद्धतः सदा ।।
ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा ।। ४५-८३ ।।
 
दक्षिणाग्रौ कृतं नूनं तद्भवं फल्गुतीर्थकम् ।।
यस्मिन्फलति फल्ग्वां गौः कामधेनुर्जलं मही ।। ४५-८४ ।।
 
सृष्टेरंतर्गतं यस्मात्फल्गुतीर्थँ न निष्फलम् ।।
तीर्थानि यानि सर्वाणि भवनेष्वखिलेषु च ।। ४५-८५ ।।
 
तानि स्नातुं समायांति फल्गुतीर्थँ न संशयः ।।
गंगा पादोदकं विष्णोः फल्गुश्चादिगदाधरः ।। ४५-८६ ।।
 
हिमं च द्रवरूपेण तस्माद्गंगाधिकं विदुः ।।
अश्वमेधसहस्राणां फलं फल्गुजलाप्लवात् ।। ४५-८७ ।।
 
"फल्गुतीर्थे विष्णुजले करोमि स्नानमद्य वै ।।
पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये" ।। ४५-८८ ।।
 
फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत् ।।
सपिंडकं स्वसूत्रोक्तं नमेदथ पितामहम् ।। ४५-८९ ।।
 
"नमः शिवाय देवाय ईशानपुरुषाय च ।।
अघोर वामदेवाय सद्योजाताय शंभव" ।। ४५-९० ।।
 
नत्वा पितामहं देवं मंत्रेणानेन पूजयेत् ।।
फल्गुतीर्थे नरः स्नात्वा दृष्‌ट्वा देवं गदाधरम् ।। ४५-९१ ।।
 
आनम्य पितृभिः सार्द्धं स्वं नयेद्वैष्णवं पदम् ।।
"ॐ नमो वासुदेवाय नमः संकर्षणाय च ।। ४५-९२ ।।
 
प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे" ।।
पंचतीर्थ्यां नरः स्नात्वा ब्रह्मलोके नयेत्पितॄन् ।। ४५-९३ ।।
 
अमृतैः पंचभिः स्नातं पुष्पवस्त्राद्यलंकृतम् ।।
न कुर्याद्यो गदापाणिं तस्य श्राद्धमपार्थकम् ।। ४५-९४ ।।
 
नाग कूटाद्गध्रकूटाद्विष्णोश्चोत्तरमानसात् ।।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थँ तदुच्यते ।। ४५-९५ ।।
 
मुंडपृष्ठनगाधस्तात्फल्गुतीर्थमनुत्तमम ।।
अत्र श्राद्धादिना सर्वे पितरो मोक्षमाप्नुयुः ।। ४५-९६ ।।
 
शमीपत्रप्रमाणेन पिंडं दद्याद्गयाशिरे ।।
यन्नाम्ना पातयेत्पिंडं तं नयेद्ब्रह्म शाश्वतम् ।। ४५-९७ ।।
 
अव्यक्तरूपौ यो देवो मुंडपृष्ठाद्रि रूपतः ।।
फल्गुतीर्थादिरूपेण नमस्यति गदाधरम् ।। ४५-९८ ।।
 
शिलापर्वतफल्ग्वादिरूपेणाव्यक्तमास्थितः ।।
गदाधरादिरूपेण व्यक्तमादिधरस्तथा ।। ४५-९९ ।।
 
धर्मारण्यं ततो गच्छेद्धर्मो यत्र व्यवस्थितः ।।
मतंगवाप्यां स्नात्वा तु तर्पणं श्राद्धमाचरेत् ।। ४५-१०० ।।
 
गत्वा नत्वा मंतगेशमिमं मंत्रमुदीरयेत् ।।
"प्रमाणं देवताः शंभुर्लोकपालाश्च साक्षिणः ।। ४५-१०१ ।।
 
मयागत्य मतंगेऽस्मिन्पितॄणां निष्कृतिः कृता" ।।
पूर्वं तु ब्रह्मतीर्थे च कूपे श्राद्धादि कारयेत् ।। ४५-१०२ ।।
 
तत्कूपयूपयोर्मध्ये कुर्वंस्तुत्रायते पितॄन् ।।
धर्मं धर्मेश्वरं नत्वा महाबोधितरुं नमेत् ।। ४५-१०३ ।।
 
द्वितीयदिवसे कृत्यं मया ते समुदाहृतम् ।।
स्नानतर्पणपिंडार्चानत्याद्यैः पितृसौख्यदम् ।। ४५-१०४ ।।
 
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्ये पिंडदानविधिर्नाम पञ्चचत्वारिंशत्तमोऽध्यायः ।। ४५ ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- उत्तरार्धः]]