"पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: वतीयः सर्गः स माधवेनाभिमते न सख्या रत्या च साशङ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|right=७३|center=तृतीयः सर्गः ।}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{Block center|{{bold|<poem>
वतीयः सर्गः
स माधवेनाभिमते न सख्या
स माधवेनाभिमते न सख्या
रत्या च साशङ्कमनुप्रयातः ।
रत्या च साशङ्कमनुप्रयातः ।
पङ्क्तिः ७: पङ्क्तिः ७:
तपःसमाधेः प्रतिकूलवत ।
तपःसमाधेः प्रतिकूलवत ।
सङ्कल्पयोनेरभिमानभूत
सङ्कल्पयोनेरभिमानभूत
मात्मानमाधाय मधुलुम् ॥ २४ ॥
मात्मानमाधाय मधुलुम् ॥ २४ ॥</poem>}}}}
पमा। अथ न दत् तर्हि शेषात्व नग्न चिता । शेषादानं तु
{{gap}}{{bold|पमा। अथ न दत् तर्हि शेषात्व नग्न चिता । शेषादानं तु
सन्दिग्धमिति ॥ २२ ॥
सन्दिग्धमिति ॥ २२ ॥}}

स इति । स मदतोऽभिमतेन प्रियेण सख्या सुदा माध
{{gap}}{{bold|स इति । स मदतोऽभिमतेन प्रियेण सख्या सुदा माध
वेन वसन्तेन रत्या खदेव्या च श' सङटमपतितमिति
वेन वसन्तेन रत्या खदेव्या च श' सङटमपतितमिति
सभयमनुप्रयाप्तः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्य
सभयमनुप्रयाप्तः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्य
सिद्धिर्येन स तथोशः। शौर्वा सुत्वापि सर्वथा देवकार्यं साधः
सिद्धिर्येन स तथोशः। शौर्वा सुत्वापि सर्वथा देवकार्यं साधः
यिष्यामीति कृतनिश्चयः सन्नित्यर्थः। हैमवतं हिमवति भवं
यिष्यामीति कृतनिश्चयः सन्नित्यर्थः। हैमवतं हिमवति भवं
स्थाय रुद्राश्रमं जगाम ॥ २३ ॥
स्थाय रुद्राश्रमं जगाम ॥ २३ ॥}}

तन्निति । तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधि
{{gap}}{{bold|तन्निति । तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधि
मतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तत इति
मतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तत इति
प्रतिकूलवत विरोधी मधुर्वसन्सः ससूक्ष्मयोनेर्मनोभवस्याभि
प्रतिकूलवत विरोधी मधुर्वसन्सः ससूक्ष्मयोनेर्मनोभवस्याभि
मानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोप
मानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोप
चारः आत्मानं निजखरूपमाधाय सन्निधाय जगृभ प्रारु
चारः आत्मानं निजखरूपमाधाय सन्निधाय जगृभ प्रारु
बभूव । वसन्तधर्मान् प्रवर्तयामासेत्यर्थः ॥ २४॥
बभूव । वसन्तधर्मान् प्रवर्तयामासेत्यर्थः ॥ २४॥}}

वसन्तधर्मानाह
{{bold|वसन्तधर्मानाह}}
{{rule}}
(१) -कर्मसिद्धिः।
(१) -कर्मसिद्धिः।
"https://sa.wikisource.org/wiki/पृष्ठम्:Kumarasambhavam_-_Mallinatha_-_1888.djvu/७४" इत्यस्माद् प्रतिप्राप्तम्