"पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ७६ कुमारसम्भवे वर्णप्रकर्षे सति कर्णिकार दुनो... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left-७६|center=कुमारसम्भवे|right}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

७६
{{Block center|{{bold|<poem>वर्णप्रकर्षे सति कर्णिकार
कुमारसम्भवे
दुनोति <ref>() निर्गन्धमिति।</ref> निर्गन्धतया न चेतः ।
वर्णप्रकर्षे सति कर्णिकार
दुनोति ()निर्गन्धतया न चेतः ।
प्रायेण सामग्रविधीौ गुणानां
प्रायेण सामग्रविधीौ गुणानां
पराङ्खौ विश्वसृजः प्रवृत्तिः ॥ २८॥
पराङ्खौ विश्वसृजः प्रवृत्तिः ॥ २८॥
पङ्क्तिः ८: पङ्क्तिः ७:
बभुः पलाशान्यतिलोहितानि।
बभुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां
सद्यो वसन्तेन समागतानां
नखक्षतानीव वनस्थलीनाम् ॥ २६ ॥
नखक्षतानीव वनस्थलीनाम् ॥ २६ ॥</poem>}}}}

वरौति । कर्णिकारं कर्णिकारकुसमम् । “'अवयव च
{{gap}}{{bold|वरौति । कर्णिकारं कर्णिकारकुसमम् । “'अवयव च
प्राण्योषधिवृक्षेभ्यः ” व्युत्पन्नस्य तद्धितस्य “पुष्यफलमूले
प्राण्योषधिवृक्षेभ्यः ” व्युत्पन्नस्य तद्धितस्य “पुष्यफलमूले
बहुलम्” इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वण
बहुलम्” इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वण
पङ्क्तिः १८: पङ्क्तिः १८:
दयति। यथा चन्द्रे लड्डः । अतः कर्णिकारऽपि नैर्गन्यं
दयति। यथा चन्द्रे लड्डः । अतः कर्णिकारऽपि नैर्गन्यं
युज्यत इति भावः । सामान्य न विशेषसमर्थनरुपोऽर्थान्तर
युज्यत इति भावः । सामान्य न विशेषसमर्थनरुपोऽर्थान्तर
न्यासऽलभरः ॥ २८ ॥
न्यासऽलभरः ॥ २८ ॥}}

बालेन्दिति ॥ अविकाशभावाग्निर्विकाशत्वात् मुकुलभाः
{{gap}}{{bold|बालेन्दिति ॥ अविकाशभावाग्निर्विकाशत्वात् मुकुलभाः
वाखेतोर्थालेन्दुरिव वक्रप्रतिलोहितायतिरक्तानि पलाशानि
वाखेतोर्थालेन्दुरिव वक्रप्रतिलोहितायतिरक्तानि पलाशानि
किंशुकपुष्पाणि ॥ “पका किंशुकः पणःइत्यमरः । वस
किंशुकपुष्पाणि ॥ “पका किंशुकः पणःइत्यमरः । वस
न्तेन पुंसा समागतानां सङ्गतानां वनस्थलीनां स्त्रीणां सद्यः
न्तेन पुंसा समागतानां सङ्गतानां वनस्थलीनां स्त्रीणां सद्यः
सद्योदत्तानि । दुशणेष्वतिलौहित्वाभावादिति भावः । नख ।
सद्योदत्तानि । दुशणेष्वतिलौहित्वाभावादिति भावः । नख ।
क्षतानव बभुः ॥ अत्र वसन्तस्व वनस्थलीनाश्च विशेषणसाधा
क्षतानव बभुः ॥ अत्र वसन्तस्व वनस्थलीनाश्च विशेषणसाधा}}
(२) निर्गन्धमिति।
"https://sa.wikisource.org/wiki/पृष्ठम्:Kumarasambhavam_-_Mallinatha_-_1888.djvu/७७" इत्यस्माद् प्रतिप्राप्तम्