"ऋग्वेदः सूक्तं १०.८२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
चक्षुषः पिता मनसा हि धीरो घर्तमेनेघृतमेने अजनन्नन्नमाने ।
यदेदन्ता अदद्र्हन्तअददृहन्त पूर्व आदिद्द्यावाप्र्थिवीआदिद्द्यावापृथिवी अप्रथेतामअप्रथेताम् ॥१॥
विश्वकर्मा विमना आद विहायाआद्विहाया धाता विधाता परमोतसन्द्र्कपरमोत संदृक्
तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीनयत्रा परसप्तऋषीन्पर एकमाहुः ॥२॥
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वाभुवनानि विश्वा
यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवनासम्प्रश्नं भुवना यन्त्यन्या ॥३॥
त आयजन्त दरविणंद्रविणं समस्मा रषयःऋषयः पूर्वे जरितारो नभूनान भूना
असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानिभूतानि समकृण्वन्निमानि ॥४॥
परो दिवा पर एना पर्थिव्यापृथिव्या परो देवेभिरसुरैर्यदस्ति ।
कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥५॥
तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ।
अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥६॥
न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ।
नीहारेण पराव्र्ताप्रावृता जल्प्या चासुत्र्पचासुतृप उक्थशासश्चरन्ति ॥७॥
 
त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि ॥
परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति ।
कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे ॥
तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे ।
अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः ॥
 
न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव ।
नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८२" इत्यस्माद् प्रतिप्राप्तम्