"अथर्ववेदः/काण्डं १४/सूक्तम् ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११७:
इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा ।
बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥५४॥
बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशामकल्पयत्।केशाँ अकल्पयत्।
तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥५५॥
इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् ।
"https://sa.wikisource.org/wiki/अथर्ववेदः/काण्डं_१४/सूक्तम्_०१" इत्यस्माद् प्रतिप्राप्तम्