"पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १०: पङ्क्तिः १०:
काञ्चित्तुन्दिलतामविन्दत परानन्दावबोधोदयात् ॥
काञ्चित्तुन्दिलतामविन्दत परानन्दावबोधोदयात् ॥


श्रीमांस्लेलिङ्गादेशे स जयति विबुधश्रेणिकोटीरकोटी
श्रीमांस्त्रैलिङ्गादेशे स जयति विबुधश्रेणिकोटीरकोटी
कोटीमाणिक्यभूतागणितगुणगणोऽखण्डपाण्डित्यशौण्डः ।
कोटीमाणिक्यभूतागणितगुणगणोऽखण्डपाण्डित्यशौण्डः ।
धीरः शाण्डिल्यगोत्रः सकलकविकुलाहादिसूक्तिप्रवीणो
धीरः शाण्डिल्यगोत्रः सकलकविकुलाह्लादिसूक्तिप्रवीणो
वीणोदाहार्यविद्याविवरणनिपुणो रामचन्द्रो बुधेन्द्रः ॥
वीणोदाहार्यविद्याविवरणनिपुणो रामचन्द्रो बुधेन्द्रः ॥


वेदान्तोदन्तचिन्तामतनुत चतुरेणान्तरेणाकुतर्कं
वेदान्तोदन्तचिन्तामतनुत चतुरेणान्तरेणाकुतर्कं
तर्क चातर्कयधः फणिपतिवचसां सारमादत्त योगे।
तर्कं चातर्कयद्यः फणिपतिवचसां सारमादत्त योगे।
यो गेयः सांख्यसंख्यागमसमयविधावप्यलं तन्त्रविद्या-
यो गेयः सांख्यसंख्यागमसमयविधावप्यलं तन्त्रविद्या-
विद् यो यामिन्यधीशः स्फुरति निरुपमो वञ्चवंशाम्बुराशौ ॥
विद् यो यामिन्यधीशः स्फुरति निरुपमो वञ्चवंशाम्बुराशौ ॥


विप्रेणाभूतपूर्व फलमधितपसाऽलम्भि सूर्यप्रसादा-
विप्रेणाभूतपूर्वं फलमधितपसाऽलम्भि सूर्यप्रसादा-
लब्ध्वा तस्मात् स्वयं तत् प्रचुरतरजरापञ्चताकु्ञ्चनाढ्यम् ।</poem>}}
ल्लब्ध्वा तस्मात् स्वयं तत् प्रचुरतरजरापञ्चताकुञ्चनाढ्यम् ।</poem>}}
"https://sa.wikisource.org/wiki/पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३" इत्यस्माद् प्रतिप्राप्तम्