"पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥"</poem>}}
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥"</poem>}}
इति; तथा शान्ताय अविद्यातत्कार्यसम्बन्धशून्यत्वात् प्रसन्नाय -
इति; तथा शान्ताय अविद्यातत्कार्यसम्बन्धशून्यत्वात् प्रसन्नाय -
"निष्कळं निष्क्रिय शान्त "मित्यादिश्रुतेः । तेजसे ज्योतीरूपाय ।
"निष्कळं निष्क्रियं शान्त"मित्यादिश्रुतेः । तेजसे ज्योतीरूपाय ।
ब्रह्मणे । नमः प्रह्वीभावः । “ नमःस्वस्ती"त्यादिना चतुर्थी ।।
ब्रह्मणे । नमः प्रह्वीभावः । “ नमःस्वस्ती"त्यादिना चतुर्थी ।।


{{gap}}अत्र “मगलादीनि मङ्गळमध्यानि मङ्गळान्तानि शास्त्राणि
{{gap}}अत्र “मगळादीनि मङ्गळमध्यानि मङ्गळान्तानि शास्त्राणि
प्रथन्ते। वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्ति । अध्येतारश्व
प्रथन्ते। वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्ति । अध्येतारश्च
प्रवक्तारो भवन्ती"ति भगवद्भाष्यकारवचनप्रामाण्यात् ! " आशी-
प्रवक्तारो भवन्ती"ति भगवद्भाष्यकारवचनप्रामाण्यात् "आशी-
नमस्क्रियावस्तुनिर्देशोवाऽपि तन्मुख "मित्यादि दण्डिवचनाञ्चादौ
र्नमस्क्रियावस्तुनिर्देशोवाऽपि तन्मुख"मित्यादि दण्डिवचनाञ्चादौ
नमस्काररूप मन्ते परब्रह्मस्मरणलक्षणं च। मध्ये तदुभयात्मकं
नमस्काररूप मन्ते परब्रह्मस्मरणलक्षणं च। मध्ये तदुभयात्मकं
मङ्गमाचरितमित्यवगन्तव्यम् ; “अथ शब्दानुशासन "मि-
मङ्गळमाचरितमित्यवगन्तव्यम् ; “अथ शब्दानुशासन"मि-
त्यादौ सर्वत्र शास्त्रारम्भे मङ्गळ मा र्थत्वेनाथशब्दप्रयोगदर्शनात् । तस्य
त्यादौ सर्वत्र शास्त्रारम्भे मङ्गळार्थत्वेनाथशब्दप्रयोगदर्शनात् । तस्य
तदर्थकत्वं च : नि - " मङ्गलानन्तरारम्भप्रश्नकात्स्नर्थेष्वथो अथे"
तदर्थकत्वं च ; नि - "मङ्गळानन्तरारम्भप्रश्नकात्स्नर्थेष्वथो अथे"
त्यभिधानात् ;
त्यभिधानात् ;


{{Block center|<poem>" ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
{{Block center|<poem>" ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भिस्वा विनिर्यातौ तेन माङ्गळिकावुभौ ॥"</poem>}}
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गळिकावुभौ ॥"</poem>}}


इति स्मरणाच्च ; तच्च निर्विघ्नं प्रारिप्सितपरिसमाप्तिकामेनावश्यं कर्त-
इति स्मरणाच्च ; तच्च निर्विघ्नं प्रारिप्सितपरिसमाप्तिकामेनावश्यं कर्त-
व्यम्। “परिसमाप्तिकामो मङ्गळमाचरे "दित्यनुमितश्रुतिबोधित-
व्यम्। “परिसमाप्तिकामो मङ्गळमाचरे "दित्यनुमितश्रुतिबोधित-
कर्तव्यताकत्वात् ; अनुमानं च---मङ्गळं वेदबोधितकर्तव्यताकम,
कर्तव्यताकत्वात् ; अनुमानं च---मङ्गळं वेदबोधितकर्तव्यताकम-
लौकिकाविगीतशिष्टाचारविषयत्वात्। दर्शाद्याचारवदित्यन्वयव्यति-
लौकिकाविगीतशिष्टाचारविषयत्वात्। दर्शाद्याचारवदित्यन्वयव्यति-
रेकाभ्याम् । तस्य कारणत्वानिश्चयात् कथ मवश्यकर्तव्यताकत्वम् ?
रेकाभ्याम् । तस्य कारणत्वानिश्चयात् कथ मवश्यकर्तव्यताकत्वम् ?
तथा हि। शबरमाध्यादौ कृतेऽपि मङ्गळे समातेरजातत्वात्
तथा हि। शबरभाष्यादौ कृतेऽपि मङ्गळे समाप्तेरजातत्वात्
"https://sa.wikisource.org/wiki/पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६" इत्यस्माद् प्रतिप्राप्तम्