"ऋग्वेदः सूक्तं १०.८३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
यस्ते मन्यो.अविधद वज्र सायक सह ओजः पुष्यति विश्वमानुषक |
साह्याम दासमार्यं तवया युजा सहस्क्र्तेनसहसा सहस्वता ॥
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणोजातवेदाः |
मन्युं विश ईळते मानुषीर्याः पाहि नोमन्यो तपसा सजोषाः ॥
अभीहि मन्यो तवसस्तवीयान तपसा युजा वि जहि शत्रून |
अमित्रहा वर्त्रहा दस्युहा च विश्वा वसून्या भरात्वं नः ॥
 
तवं हि मन्यो अभिभूत्योजाः सवयम्भूर्भामोभिमातिषाहः |
विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पर्तनासु धेहि ॥
अभागः सन्नप परेतो अस्मि तव करत्वा तविषस्यप्रचेतः |
तं तवा मन्यो अक्रतुर्जिहीळाहं सवा तनूर्बलदेयाय मेहि ॥
अयं ते अस्म्युप मेह्यर्वां परतीचीनः सहुरे विश्वधायः |
मन्यो वज्रिन्नभि मामा वव्र्त्स्व हनाव दस्यून्रुतबोध्यापेः ॥
 
अभि परेहि दक्षिणतो भवा मे.अधा वर्त्राणि जङघनावभूरि |
जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशुप्रथमा पिबाव ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८३" इत्यस्माद् प्रतिप्राप्तम्