"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २१०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य लक्ष्मीनारायण संहिता़/त्रेतासन्तानः/अध्यायः २१० पृष्ठं [[लक्...
No edit summary
 
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 170%">
| title = [[लक्ष्मीनारायणसंहिता]] - [[लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)|खण्डः २ (त्रेतायुगसन्तानः)]]
श्रीकृष्ण उवाच-
| author =
| translator =
| section = अध्यायः २१०
| previous = [[../अध्यायः २०९|अध्यायः २०९]]
| next = [[../अध्यायः २११|अध्यायः २११]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 170200%">श्रीकृष्ण उवाच-
शृणु त्वं राधिके प्रातः स्नात्वा कृष्णनरायणः ।
कृत्वा तु नैत्यिकी पूजां यज्ञभूमिं जगाम ह ।। १ ।।
Line २१३ ⟶ २२१:
यो यथा तं प्रपद्येत तं तथा भजते प्रभुः ।
या यथा सेवत कृष्णं कृष्णस्तां सेवते तथा ।। १०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नवम्यां यज्ञकार्योत्तरं रायमारीशभूपराष्ट्रे आलीस्मरद्वीपे ऋद्धीशापुरीं प्रतिगमनं भ्रमणं पूजनमुपदेशनं काशिमद्विवाममीलवील- द्वीपान् पावयित्वा मखभूमावागमनं रात्रौ विश्रान्ति-विश्रान्तिश्चेत्यादिनिरूपणनामा दशाधिकद्विशततमोऽध्यायः ।। २१० ।।
श्चेत्यादिनिरूपणनामा दशाधिकद्विशत-
तमोऽध्यायः ।। २१० ।।
 
</span></poem>