"मत्स्यपुराणम्/अध्यायः १०२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
 
नन्दिकेश्वर उवाच।
नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते।
तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते।। १०२.१ ।।
 
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत्।
तीर्थञ्च कल्पयेद् विद्वान्मूलमन्त्रेण मन्त्रवित्
नमो नारायणायेति मूलमन्त्र उदाहृतः।। १०२.२ ।।
 
दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः।
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः।।
प्रकल्प्यावाहयेद्गङ्गामेभिर्मन्त्रैर्विचक्षणः।। १०२.३ ।।
 
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता।
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात्।। १०२.४ ।।
 
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत्।
दिवि भूम्यन्तरिक्षे च तानि ते सन्तु जाह्नवि।। १०२.५ ।।
 
नन्दिनीत्येव ते नाम देवेषु नलिनीति च।
दक्षा पृथ्वी च विहगा विश्वकायाऽमृता शिवा।। १०२.६ ।।
 
विद्याधरी सुप्रशान्ता तथा विश्वप्रसादिनी।
क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी।। १०२.७ ।।
 
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत्।
भवेत्सन्निहिता तत्र गङ्गा त्रिपथगामिनी।। १०२.८ ।।
 
सप्तवाराभिजप्तेन करसंपुटयोजितः।
मूद्र्ध्नि कुर्य्याज्जलं भूयस्त्रिचतुः पञ्चसप्तकम्।।
स्नानं कुर्यान्मुदा तद्वदामन्त्र्य तु विधानतः।। १०२.९ ।।
 
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे।
मृत्तिके! हर मे पापं यन्मया दुष्कृतं कृतम्।। १०२.१० ।।
 
उद्धृतासि वराहेण कृष्णेन शतबाहुना।
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते!।। १०२.११ ।।
 
एवं स्नात्वा ततः पश्चादाचम्य च विधानतः।
उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै।
ततस्तु तर्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै।। १०२.१२ ।।
 
देवा यक्षास्तथानागा गन्धर्वाप्सरसः सुराः।
क्रूराः सर्पाः सुपर्णाश्च तरवो जम्बुकाः खगाः।। १०२.१३ ।।
 
वाय्वाधारा जलाधारास्तथैवाकाशगामिनः।
निराधाराश्च ये जीवा ये तु धर्म्मरतास्तथा।। १०२.१४ ।।
 
तेषामाप्यायनायैतद्दीयते सलिलं मया।
कृतोपवीती देवेभ्यो निवीती च भवेत्ततः।। १०२.१५ ।।
 
मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा।
सनकश्च सनन्दश्च तृतीयश्च सनातनः।। १०२.१६ ।।
 
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा।
सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा।। १०२.१७ ।।
 
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्।
प्रचेतसं वशिष्ठञ्च भृगुन्नारदमेव च।
देवब्रह्मऋषीन् सर्वांस्तर्पयेदक्षतोदकैः।। १०२.१८ ।।
 
अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले।
अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः।। १०२.१९ ।।
 
सुकालिनो बर्हिषदस्तथान्ये वाज्यपाः पुनः।
सन्तर्प्य पितरो भक्त्या सतिलोदकचन्दनैः।। १०२.२० ।।
 
यमाय धर्मराजाय मृत्यवे चान्तकाय च।
वैवस्वताय कालाय सर्वभूतक्षयाय च।। १०२.२१ ।।
 
औदुम्बराय दध्नाय नीलाय परमेष्ठिने।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः।।
दर्भपाणिस्तु विधिना पितॄन् सन्तर्पयेद् बुधः।। १०२.२२ ।।
 
पित्रादीन्नामगोत्रेण तथा मातामहानपि।
सन्तर्प्य विधिना भक्त्या इमं मन्त्रमुदीरयेत्।। १०२.२३ ।।
 
ये बान्धवाः बान्धवेया येऽन्यजन्मनि बान्धवाः।
ते तृप्तिमखिला यान्तु यश्चास्मत्तोऽभिवाञ्छति।। १०२.२४ ।।
 
ततश्चाचम्य विधिवदालिखेत्पद्ममग्रतः।
अक्षताभिः सपुष्पाभिः सजलारुणचन्दनम्।
अर्घ्यं दद्यात्प्रयत्नेन सूर्य्यनामानि कीर्तयेत्।। १०२.२५ ।।
 
नमस्ते विष्णुरूपाय नमो विष्णुमुखाय वै।
सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे।। १०२.२६ ।।
 
नमस्ते शिव! सर्वेश! नमस्ते सर्ववत्सल।
जगत्स्वामिन्नमस्तेऽस्तु दिव्यचन्दनभूषित।। १०२.२७ ।।
 
पद्मासन! नमस्तेऽस्तु कुण्डलाङ्गदभूषित।
नमस्ते सर्वलोकेश! जगत्सर्वं विबोधसे।। १०२.२८ ।।
 
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग।
सत्यदेव! नमस्तेऽस्तु प्रसीद मम भास्कर।। १०२.२९ ।।
 
दिवाकर! नमस्तेऽस्तु प्रभाकर! नमोऽस्तुते।
एवं सूर्य्यं नमस्कृत्य त्रिः कृत्वाथ प्रदक्षिणम्।।
द्विजङ्गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत्।। १०२.३० ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१०२" इत्यस्माद् प्रतिप्राप्तम्