"ऋग्वेदः सूक्तं १.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अग्निः(जातवेदाः), ८ (त्रयः पादाः) देवाः, १६ उत्तरार्धस्य अग्निः, मित्रवरुणादितिसिन्धुपृथिवीद्यावो वा। जगती, १५-१६ त्रिष्टुप्।
}}
[[File:यज्ञसारथि गानम् Yajnasarathi chant.ogg|thumb|यज्ञसारथि गानम् ]]
 
[[File:Lotus in pond.jpg|thumb|सरोवरे पद्मः]]
<poem><span style="font-size: 14pt; line-height: 200%">इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥१॥
यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९४" इत्यस्माद् प्रतिप्राप्तम्