"गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः ३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४६५:
तस्मान् माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति
यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनो ऽनुशंसन्ति मैत्रावरुणं तृचं प्रऽुगेप्रउगे होता शंसति
तद् उभयं मैत्रावरुणं मैत्रावरुणो ऽनुशंसति
ऐन्द्रं तृचं प्रऽुगेप्रउगे होता शंसति
तद् उभयम् ऐन्द्रम्
ऐन्द्रं ब्राह्मणाच्छंस्य् अनुशंसति
ऐन्द्राग्नं तृचं प्रऽुगेप्रउगे होता शंसति
तद् उभयम् ऐन्द्राग्नाग्नम् अच्छावाको ऽनुशंसति
अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात्