"ऋग्वेदः सूक्तं ४.४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रवायू, १ वायुः। गायत्री
}}
[[File:द्विदेवत्यग्रह१ Dual Divinity Vessel 1.png|thumb|द्विदेवत्यग्रह१]]
<poem><span style="font-size: 14pt; line-height:200%">
अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु ।
Line १३६ ⟶ १३७:
हे “इन्द्रवायू "वां युवयोः “इह अस्मिन् यज्ञे “प्रयाणं गमनम् “अस्तु । "इह अस्मिन्नेव यज्ञे "वाँ “सोमपीतये "विमोचनम् अश्वानाम् अस्तु । पर्यवसानत एकार्थत्वेऽप्यादरार्थत्वादविरोधः ॥ ॥ २२ ॥
}}
 
 
== ==
{{टिप्पणी|
[http://puranastudy.freeoda.com/pur_index3/indravayu.htm इन्द्रवायूरुपरि टिप्पणी]
}}
 
 
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४६" इत्यस्माद् प्रतिप्राप्तम्