"मत्स्यपुराणम्/अध्यायः २०३" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
 
 
मनुमत्स्यसंवादे धर्मवंशवर्णनम्।
मत्स्य उवाच।
अस्मिन् वैवस्वते प्राप्ते श्रुणु धर्मस्य पार्थिव!।
दाक्षायणीभ्यः सकलं वंशं दैवतमुत्तमम् ।। २०३.१ ।।
 
पर्वतादिमहादुर्ग शरीराणि नराधिप!।
अरुन्धत्याः प्रसूतानि धर्माद्वैवस्वतेऽन्तरे ।। २०३.२ ।।
 
अष्टौ च वसवः पुत्रा सोमपाश्च विभोस्तथा।
धरोध्रुवश्च सोमश्च पश्चैवानिलानलौ ।। २०३.३ ।।
 
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः।
धरस्य पुत्रो द्रविणः कालः पुत्रो ध्रुवस्य तु ।। २०३.४ ।।
 
कालस्यावयवानान्तु शरीराणि नराधिप!।
मूर्तिमन्ति च कालाद्धि संप्रसूतान्यशेषतः ।। २०३.५ ।।
 
सोमस्य भगवान् वर्चाः श्रीमांश्चापस्य कीर्त्यते।
अनेकजन्मजननः कुमारस्त्वनलस्य तु ।। २०३.६ ।।
 
पुरोजवाश्चानिलस्य प्रत्यूषस्य तु देवलः।
विश्वकर्मा प्रभासस्य त्रिदशानां स वर्धकिः ।। २०३.७ ।।
 
समीहितकराः प्रोक्ता नागवीथ्यादयो नव।
लम्बापुत्रः स्मृतो घोषो भानोः पुत्राश्च भानवः ।। २०३.८ ।।
 
ग्रहर्क्षाणाञ्च सर्वेषामन्येषां चामितौजसाम्।
मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः ।। २०३.९ ।।
 
सङ्कल्पायाश्च सङ्कल्पस्तथा पुत्रः प्रकीर्तितः।
मुहूर्ताश्च मुहूर्तायाः साध्याः साध्यासुताः स्मृताः।। २०३.१० ।।
 
मनोर्मनुश्च प्राणश्च नरोषानौ च वीर्यवान्।
चित्तहार्योऽयनश्चैव हंसो नारायणस्तथा ।। २०३.११ ।।
 
विभुश्चापि प्रभुश्चैव साध्या द्वादशकीर्तिताः।
विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ।। २०३.१२ ।।
 
क्रतुर्दक्षोवसुः सत्यः कालकामो मुनिस्तथा।
कुरजो मनुजो बीजो रोचमानश्च ते दश ।। २०३.१३ ।।
 
एतावदुक्तस्तव धर्मवंशः संक्षेपतः पार्थिववंशमुख्य!।
व्यासेन वक्तुं न हि शक्यमस्ति राजन् विना वर्षशतैरनेकैः ।। २०३.१४ ।।
 
 
 
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२०३" इत्यस्माद् प्रतिप्राप्तम्