"मत्स्यपुराणम्/अध्यायः २८४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
 
पञ्चलाङ्गलकमहादानविधिवर्णनम्।
 
मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्।
पञ्चलांगलकं नाम महापातकनाशनम् ।। २८३.१
 
पुण्यां तिथिमथासाद्य युगादि ग्रहणादिकाम्।
भूमिदानं नरो दद्यात् पञ्चलाङ्गलकान्वितम् ।। २८३.२
 
खर्वटं खेटकं वापि ग्रामं वा सस्यशालिनम्।
निवर्तनशतं वापि तदर्धं वापि शक्तितः ।। २८३.३
 
सारदारुमयान् कृत्वा हलान् पञ्चविचक्षणः।
सर्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान्
कुर्य्यात्पञ्चपलादूर्ध्वमासहस्रपलावधि ।। २८३.४
 
वृषान् लक्षणसंयुक्तान् दशचैव धुरन्धरान्।
सुवर्णश्रृङ्गाभरणान् मुक्ता लांगूल भूषणान्।। २८३.५
 
रूप्यपादाग्रतिलकान् रक्तकौशेय भूषणान्।
स्रग्दामचन्दनयुतान् शालायामधिवासयेत् ।। २८३.६
 
धरण्यादित्यरुद्रेभ्यः पायसं निर्वपेच्चरुम्।
एकस्मिन्नेव कुण्डे तु गुरुस्तेभ्यो निवेदयेत् ।। २८३.७
 
पलाशसमिधस्तद्वदाज्यं कृष्णतिलास्तथा।
तुलापुरुषवत्कुर्य्याल्लोकेशावाहनं बुधः ।। २८३.८
 
ततो मङ्गलशब्देन शुक्लमाल्याम्बरो बुधः।
आहूय द्विजदाम्पत्यं हेमसूत्रांगुलीयकैः ।। २८३.९
 
कौशेयवस्त्रकटकैर्मणिभिश्चाभिपूजयेत्।
शय्यां सोपस्करां दद्याद्धेनुमेकां पयस्विनीम् ।। २८३.१०
 
तथाष्टादशधान्यानि समन्तादधिवासयेत्।
ततः प्रदक्षिणीकृत्य गृहीतकुसुमाञ्जलिः ।। २८३.११
 
इममुच्चारयेन्मन्त्रमथ सर्वं निवेदयेत्।
यस्माद्देवगणाः सर्वे स्थावराणि चराणि च ।। २८३.१२
 
धुरन्धराङ्गे तिष्ठन्ति तस्माद् भक्तिः शिवेऽस्तु मे।
यस्माच्च भूमिदानस्य कलां नार्हन्ति षोड़शीम् ।। २८३.१३
 
दानान्यन्यानि मे भक्तिर्धर्म एव दृढा भवेत्।
दण्डेन सप्तहस्तेन त्रिंशद्दण्डं निवर्तनम् ।। २८३.१४
 
त्रिभागहीनं गोचर्म मानमाह प्रजापतिः।
मानेनानेन यो दद्यान् निवर्तनशतं बुधः।
विधिनानेन तस्याशु क्षीयते पापसंहतिः ।। २८३.१५
 
तदर्द्धमथवा दद्यादपि गोचर्ममात्रकम्।
भवनस्थानमात्रं वा सोऽपि पापैः प्रमुच्यते ।। २८३.१६
 
यावन्ति लाङ्गलकमार्गमुखानि भूमेः भासांपतेर्दुहितुरङ्गज रोमकाणि।
तावन्ति शङ्करपुरे स समा हि तिष्ठेत् भूमिप्रदानमिह यः कुरुते मनुष्यः ।। २८३.१७
 
गन्धर्वकिन्नरसुरासुरसिद्धसङ्घैराधूतचामरमुपेत्य महद्विमानम्।
संपूज्यते पितृपितामहबन्दुयुक्तः शम्भोः पदं व्रजति चामरनायकः सन् ।। २८३.१८
 
इन्द्रत्वमप्यधिगतं क्षयमभ्युपैति गोभूमिलाङ्गल धुरन्धर सम्प्रदानात्।
तस्मादघौघपटलक्षयकारिभूमेर्दानं विधेयमिति भूतिभवोद्भवाय ।। २८३.१९
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२८४" इत्यस्माद् प्रतिप्राप्तम्