"मत्स्यपुराणम्/अध्यायः २८९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
महाभूतघटमहादानविधिवर्णनम्।
 
मत्स्य उवाच।
अथातः संप्रवक्ष्यामि महादानमनुत्तमम्।
महाभूतघटं नाम महापातकनाशनम् ।। २८९.१
 
पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम्।
ऋत्विग्मण्डपसम्भार भूषणाच्छादनादिकम् ।। २८९.२
 
तुला पुरुषवत् कुर्यात् लोकेशावाहनादिकम्।
कारयेत्काञ्चनं कुम्भं महारत्नाचितं बुधः ।। २८९.३
 
प्रादेशादंगुलशतं यावत् कुर्यात् प्रमाणतः।
क्षीराज्यपूरितं तद्वत् कल्पवृक्षसमन्वितम् ।। २८९.४
 
पद्मासनगतांस्तत्र ब्रह्मविष्णुमहेश्वरान्।
लोकपालान् महेन्द्रांश्च स्वस्ववाहनमास्थितान्
वराहेणोद्धृतां तद्वत् कुर्यात् पृथ्वीं सपङ्कजाम् ।। २८९.५
 
वरुणंचासनगतं काञ्चनं मकरोपरि।
हुताशनं मेषगतं वायुं कृष्णमृगासनम् ।। २८९.६
 
तथा कोशाधिपं कुर्यात् मूषिकस्थं विनायकम्।
विन्यस्यघटमध्येतान् वेदपञ्चकसंयुतान् ।। २८९.७
 
ऋग्वेदस्याक्षसूत्रं स्याद्यजुर्वेदस्य पङ्कजम्।
सामवेदस्य वीणास्याद्वेणुं दक्षिणतो न्यसेत् ।। २८९.८
 
अथर्ववेदस्य पुनः स्रुक्स्रुचौ कमलङ्करे।
पुराणवेदो वरदः साक्षसूत्र कमण्डलुः।
परितः सर्वधान्यानि चामरासन-दर्पणम्।
पादुकोपानहच्छत्रं दीपिका भूषणानि च ।। २८९.१०
 
शय्याञ्च जलकुम्भांश्च पञ्चवर्णं वितानकम्।
स्नात्वाधिवासनान्ते तु मन्त्रमेतमुदीरयेत् ।। २८९.११
 
नमो वः सर्वदेवानामाधारेभ्यश्चराचरे।
महाभूताधिदेवेभ्यः शान्तिरस्तु शिवं मम ।। २८९.१२
 
यस्मान्नकिञ्चिदप्यस्ति महाभूतैर्विना कृतम्।
ब्रह्माण्डे सर्वभूतेषु तस्माच्छ्रीरक्षयास्तु मे ।। २८९.१३
 
इत्युच्चार्य महाभूतघटं यो विनिवेदयेत्।
सर्वपापविनिर्मुक्तः स याति परमाङ्गतिम् ।। २८९.१४
 
विमानेनार्कवर्णेन पितृबन्धुसमन्वितः।
स्तूयमानो वरस्त्रीभिः पदमभ्येति वैष्णवम् ।। २८९.१५
 
षोड़शैतानि यः कुर्यात् महादानानि मानवः।
न तस्य पुनरावृत्तिरिह लोकेऽभिजायते ।। २८९.१६
 
इह पठति य इत्थं वासुदेवस्य पार्श्वे ससुतपितृकलत्रः संश्रृणोतीह सम्यक्।
मुररिपुभवने वै मन्दिरे वार्कलक्ष्म्या त्वमरपुरवधूभिर्मोदते सोऽपि नित्यम् ।। २८९.१७
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२८९" इत्यस्माद् प्रतिप्राप्तम्