"पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: [अ० ४. सू०४.] ५४४ अष्टादशं काण्डम् । २२१ सरस्वति ।... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०५:४६, १८ मार्च् २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू०४.] ५४४ अष्टादशं काण्डम् । २२१ सरस्वति । या । सऽरथम् । ययार्थ । उक्थैः । स्वधाभिः । देवि । पितृऽभिः । मदन्ती। सहस्रऽअर्घम् । इडः । अत्रै । भागम् । रायः । पोपम् । यज॑मानाय । धे- हि ॥४७॥ अष्टमी॥ पृथिवीं वो पृथिव्यामा वैशयामि देवो नौ धाता प्रतिरात्यायुः । परांपरेता वसुविद् वो अस्वा मृताः पितृषु सं भवन्तु ॥ ४ ॥ पृथिवीम् । वा । पृथिव्याम । आ । वेशयामि । देवः । नः । धाता । प्र। तिराति । आयुः। पराऽपरता । वसुऽवित् । वः । अस्तु । अर्ध । मृताः । पितृषु । सम् । भ- वन्तु ॥ ४ ॥ पृथिव्याम पृथिवीविकारभूतायां कुम्भ्यां पृथिवीम हे मृत्तिके वा वां मृदम आ वेशयामि आलिम्पामि । मृङ्गोमयादिलेपनेन चरुस्याली वा ईषद् दृढां करोमि । धाता विधाता सर्वस्य देवो नः अस्माकं सवयज्ञानुष्ठातॄणाम आयुः जीवन म तिराति । पूर्वस्तिरतिर्वर्ध- नार्थः । प्रतिरतु प्रवर्धयतु । पूर्वात तिरतेलेंटि आडाग- मः । हे परापरेताः परावतं दूरदेशं पराङ्मुखम् इतो गता हे पितरः वः युष्माकं वसुविन वसु अन्नलक्षणं धनम् तस्य लम्भयित्री प्रा- पयित्री [अस्तु] भवतु । एषा मृदालिप्ता चरुकुम्भीति लभ्यते ॥ अ- थ परोक्षस्तुतिः । अध अथ चरुवाहाकारानन्तरं पितृषु पितृत्वं प्राप्तेषु पुरातनेषु स्वपूर्वजेषु अमृताः अमरणधर्माणः सन्तः सं भवन्तु संप्राप्ताः संयुक्ता भवन्तु । इदानींतनाः पितरः स्वपूर्वजान पितॄन संयुञ्जन्तु । भ- वतिरत्र प्राप्त्यर्थः ॥ १PP पराऽपरैता।. CP पराऽपरीता।, prolably a refinement of पराऽपरिता - written for पराऽपारेता - परापरता. 1S inserts पृथिवी after मृत्तिक. त्यपटढां for स्वा ईषद् दृढां. tyana's text too is परापरताः. 18 भयित्री for लम्भयित्री. संयुजंतु.