"ऋग्वेदः सूक्तं १०.८६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
वि हि सोतोरस्र्क्षत नेन्द्रं देवममंसत |
यत्रामदद्व्र्षाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्रौत्तरः ॥
परा हीन्द्र धावसि वर्षाकपेरति वयथिः |
नो अह परविन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥
किमयं तवां वर्षाकपिश्चकार हरितो मर्गः |
यस्मारिस्यसीदु नवर्यो वा पुष्टिमद वसु विश्वस्मादिन्द्रौत्तरः ॥
 
यमिमं तवं वर्षाकपिं परियमिन्द्राभिरक्षसि |
शवा नवस्य जम्भिसअदपि कर्णे वरहयुर्विश्वस्मदिन्द्र उत्तरः ॥
परिया तष्टानि मे कपिर्व्यक्ता वयदूदुषत |
शिरो नवस्य राविषं न सुगं दुष्क्र्ते भुवं विश्वस्मादिन्द्रौत्तरः ॥
न मत सत्री सुभसत्तरा न सुयाशुतरा भुवत |
न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरः ॥
 
उवे अम्ब सुलाभिके यथेवाङग भविष्यति |
भसन मे अम्बसक्थि मे शिरो मे वीव हर्ष्यति विश्वस्मादिन्द्र उत्तरः ॥
किं सुबाहो सवङगुरे पर्थुष्टो पर्थुजाघने |
किं शूरपत्निनस्त्वमभ्यमीषि वर्षाकपिं विश्वस्मादिन्द्र उत्तरः ॥
अवीरामिव मामयं शरारुरभि मन्यते |
उताहमस्मिवीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥
 
संहोत्रं सम पुरा नारी समनं वाव गछति |
वेधार्तस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥
इन्द्राणीमासु नारिषु सुभगामहमश्रवम |
नह्यस्यापरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥
नाहमिन्द्राणि रारण सख्युर्व्र्षाकपेरते |
यस्येदमप्यं हविः परियं देवेषु गछति विश्वस्मादिन्द्रौत्तरः ॥
 
वर्षाकपायि रेवति सूपुत्र आदु सुस्नुषे |
घसत त इन्द्रौक्षणः परियं काचित्करं हविर्विश्वस्मादिन्द्रौत्तरः ॥
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम |
उताहमद्मि पीव इदुभा कुक्षी पर्णन्ति मे विश्वस्मादिन्द्रौत्तरः ॥
वर्षभो न तिग्मश्र्ङगो.अन्तर्यूथेषु रोरुवत |
मन्थस्तैन्द्र शं हर्दे यं ते सुनोति भावयुर्विश्वस्मादिन्द्रौत्तरः ॥
 
न सेशे यस्य रम्बते.अन्तरा सक्थ्या कप्र्त |
सेदीशेयस्य रोमशं निषेदुषो विज्र्म्भते विश्वस्मादिन्द्रौत्तरः ॥
न सेशे यस्य रोमशं निषेदुषो विज्र्म्भते |
सेदीशेयस्य रम्बते.अन्तरा सक्थ्या कप्र्द विश्वस्मादिन्द्रौत्तरः ॥
अयमिन्द्र वर्षाकपिः परस्वन्तं हतं विदत |
असिंसूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥
 
अयमेमि विचाकशद विचिन्वन दासमार्यम |
पिबामिपाकसुत्वनो.अभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥
धन्व च यत कर्न्तत्रं च कति सवित ता वि योजना |
नेदीयासो वर्षाकपे.अस्तमेहि गर्हानुप विश्वस्मादिन्द्रौत्तरह ॥
पुनरेहि वर्षाकपे सुविता कल्पयावहै |
य एषस्वप्ननंशनो.अस्तमेषि पथ पुनर्विश्वस्मादिन्द्रौत्तरः ॥
 
यदुदञ्चो वर्षाकपे गर्हमिन्द्राजगन्तन |
कव सय पुल्वघोम्र्गः कमगञ जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥
पर्शुर्ह नाम मानवि साकं ससूव विंश तिम |
भद्रम्भल तयस्या अभूद यस्या उदरममयद विश्वस्मादिन्द्रौत्तरः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८६" इत्यस्माद् प्रतिप्राप्तम्