"जानेवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १४७:
रामस्य सर्वाः कृतयः आकृतयः च मधुराः। तस्य नाम्नि कियत् मधुरत्वं भवेत्। सर्वरामायणस्य सारं रामनाम्नि वर्तते। वयम् अस्माकं प्रेम प्रपञ्चे योजितवन्तः, तन् नाम्नि योजयामः। तेन नामस्मरणे महान् आनन्दः लभ्येत। मनः रामनाम्नि आसक्तं, रामप्रेमे तल्लीनं चेत् जीवनं सफलं जातम्।
==== '''***नाम्ना कलेः शासनं नश्यति। अतः नामधारकं कलिः न बाधते।***''' ====
 
[[वर्गः:प्रवचनानि]]
"https://sa.wikisource.org/wiki/जानेवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्