"फेब्रुवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

 
पङ्क्तिः १४४:
ऋणप्रत्यर्पणस्य आनन्दः प्रारब्धभोगसमये भवेत्। प्रारब्धपरिहरणम् इत्युक्ते ऋणं न प्रत्यर्पणीयम्। आत्मनः इत्युक्ते अहन्त्वस्य तथा च प्रारब्धस्य नाशः युगपदेव भवति। ‘भगवन्, प्रारब्धदुःखानां दोषः न भवतः। यदि तेन दुःखेन भवतः अनुसन्धानं रक्ष्यते चेद् माम् आजन्म दुःखे एव स्थापयतु, इति कुन्ती भगवन्तं याचितवती। अत्रस्थं रहस्यं ज्ञात्वा वर्तनीयम्। कथमपि अनुसन्धानप्रयत्नाः करणीयाः।
==== '''*** भगवन्तं प्रार्थयामहे ,‘देव. प्रारब्धभोगाः आगच्छेयुः परं भवतः अनुसन्धानं कदापि न परिहरेत्।’***''' ====
 
[[वर्गः:प्रवचनानि]]
"https://sa.wikisource.org/wiki/फेब्रुवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्