"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.2 द्वितीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.5.2 द्वितीयोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">१
<table>
अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः ।
<tr><td><p><center> १ </center></p></tr>
वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ।। १२५३ ।।
 
<tr><td><p> अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः |<BR>वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः || १२५३ || <td> १अ<BR>१छ् </p></tr>
मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
<tr><td><p> मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः |<BR>मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ||।। १२५४ || <td> २अ<BR>२छ् </p></tr>।।
 
<tr><td><p> महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् |<BR>
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ||।। १२५५ || <td> ३अ<BR>३छ् </p></tr>।।
 
<tr><td><p><center> २ </center></p></tr>
<tr><td><p> एष देवो अमर्त्यः पर्णवीरिव दीयते |<BR>
अभि द्रोणान्यासदं ||।। १२५६ || <td> १अ<BR>१छ् </p></tr>।।
 
<tr><td><p> एष विप्रैरभिष्टुतोऽपो देवो वि गाहते |<BR>
दधद्रत्नानि दाशुषे ||।। १२५७ || <td> २अ<BR>२छ् </p></tr>।।
 
<tr><td><p> एष विश्वानि वार्या शूरो यन्निव सत्वभिः |<BR>
पवमानः सिषासति ||।। १२५८ || <td> ३अ<BR>३छ् </p></tr>।।
 
<tr><td><p> एष देवो रथर्यति पवमानो दिशस्यति |<BR>
आविष्कृणोति वग्वनुं ||।। १२५९ || <td> ४अ<BR>४छ् </p></tr>।।
 
<tr><td><p> एष देवो विपन्युभिः पवमान ऋतायुभिः |<BR>
हरिर्वाजाय मृज्यते ||।। १२६० || <td> ५अ<BR>५छ् </p></tr>।।
 
<tr><td><p> एष देवो विपा कृतोऽति ह्वरांसि धावति |<BR>
पवमानो अदाभ्यः ||।। १२६१ || <td> ६अ<BR>६छ् </p></tr>।।
 
<tr><td><p> एष दिवं वि धावति तिरो रजांसि धारया |<BR>
पवमानः कनिक्रदत् ||१२६२।।१२६२ || <td> ७अ<BR>७छ् </p></tr>।।
 
<tr><td><p> एष दिवं व्यासरत्तिरो रजांस्यस्पृतः |<BR>
पवमानः स्वध्वरः ||।। १२६३ || <td> ८अ<BR>८छ् </p></tr>।।
 
<tr><td><p> एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः |<BR>
हरिः पवित्रे अर्षति ||।। १२६४ || <td> ९अ<BR>९छ् </p></tr>।।
 
<tr><td><p> एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः |<BR>
धारया पवते सुतः ||।। १२६५ || <td> १०अ<BR>१०छ् </p></tr>।।
 
<tr><td><p><center> ३ </center></p></tr>
<tr><td><p> एष धिया यात्यण्व्य शूरो रथेभिराशुभिः |<BR>
गच्छन्निन्द्रस्य निष्कृतं ||।। १२६६ || <td> १अ<BR>१छ् </p></tr>।।
 
<tr><td><p> एष पुरू धियायते बृहते देवतातये |<BR>
यत्रामृतास आशत ||।। १२६७ || <td> २अ<BR>२छ् </p></tr>।।
 
<tr><td><p> एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः |<BR>
प्रचक्राणं महीरिषः ||।। १२६८ || <td> ३अ<BR>३छ् </p></tr>।।
 
<tr><td><p> एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा |<BR>
यदी तुञ्जन्ति भूर्णयः ||।। १२६९ || <td> ४अ<BR>४छ् </p></tr>।।
 
<tr><td><p> एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः |<BR>
पतिः सिन्धूनां भवन् ||१२७०।।१२७० || <td> ५अ<BR>५छ् </p></tr>।।
 
<tr><td><p> एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा |<BR>
नृम्णा दधान ओजसा ||।। १२७१ || <td> ६अ<BR>६छ् </p></tr>।।
 
<tr><td><p> एष वसूनि पिब्दनः परुषा ययिवां अति |<BR>
अव शादेषु गच्छति ||।। १२७२ || <td> ७अ<BR>७छ् </p></tr>।।
 
<tr><td><p> एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे |<BR>
स्वायुधं मदिन्तमं ||।। १२७३ || <td> ८अ<BR>८छ् </p></tr>।।
 
<tr><td><p><center> ४ </center></p></tr>
<tr><td><p> एष उ स्य वृषा रथोऽव्या वारेभिरव्यत |<BR>
गच्छन्वाजं सहस्रिणं ||।। १२७४ || <td> १अ<BR>१छ् </p></tr>।।
 
<tr><td><p> एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः |<BR>
इन्दुमिन्द्राय पीतये ||।। १२७५ || <td> २अ<BR>२छ् </p></tr>।।
 
<tr><td><p> एष स्य मानुषीष्वा श्येनो न विक्षु सीदति |<BR>
गच्छं जारो न योषितं ||।। १२७६ || <td> ३अ<BR>३छ् </p></tr>।।
 
<tr><td><p> एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः |<BR>
य इन्दुर्वारमाविशत् ||१२७७।।१२७७ || <td> ४अ<BR>४छ् </p></tr>।।
 
<tr><td><p> एष स्य पीतये सुतो हरिरर्षति धर्णसिः |<BR>
क्रन्दन्योनिमभि प्रियं ||।। १२७८ || <td> ५अ<BR>५छ् </p></tr>।।
 
<tr><td><p> एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः |<BR>
याभिर्मदाय शुम्भते ||।। १२७९ || <td> ६अ<BR>६छ् </p></tr>।।
 
<tr><td><p><center> ५ </center></p></tr>
<tr><td><p> एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः |<BR>
अव्यो वारं वि धावति ||।। १२८० || <td> १अ<BR>१छ् </p></tr>।।
 
<tr><td><p> एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः |<BR>
विश्वा धामान्याविशन् ||१२८१।।१२८१ || <td> २अ<BR>२छ् </p></tr>।।
 
<tr><td><p> एष देवः शुभायतेऽधि योनावमर्त्यः |<BR>
वृत्रहा देववीतमः ||।। १२८२ || <td> ३अ<BR>३छ् </p></tr>।।
 
<tr><td><p> एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः |<BR>
अभि द्रोणानि धावति ||।। १२८३ || <td> ४अ<BR>४छ् </p></tr>।।
 
<tr><td><p> एष सूर्यमरोचयत्पवमानो अधि द्यवि |<BR>
पवित्रे मत्सरो मदः ||।। १२८४ || <td> ५अ<BR>५छ् </p></tr>।।
 
<tr><td><p> एष सूर्येण हासते संवसानो विवस्वता |<BR>
पतिर्वाचो अदाभ्यः ||।। १२८५ || <td> ६अ<BR>६छ् </p></tr>।।
 
<tr><td><p><center> ६ </center></p></tr>
<tr><td><p> एष कविरभिष्टुतः पवित्रे अधि तोशते |<BR>
पुनानो घ्नन्नप द्विषः ||।। १२८६ || <td> १अ<BR>१छ् </p></tr>।।
 
<tr><td><p> एष इन्द्राय वायवे स्वर्जित्परि षिच्यते |<BR>
पवित्रे दक्षसाधनः ||।। १२८७ || <td> २अ<BR>२छ् </p></tr>।।
 
<tr><td><p> एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः |<BR>
सोमो वनेषु विश्ववित् ||१२८८।।१२८८ || <td> ३अ<BR>३छ् </p></tr>।।
 
<tr><td><p> एष गव्युरचिक्रदत्पवमानो हिरण्ययुः |<BR>
इन्दुः सत्राजिदस्तृतः ||।। १२८९ || <td> ४अ<BR>४छ् </p></tr>।।
 
<tr><td><p> एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः |<BR>
पुनान इन्दुरिन्द्रमा ||।। १२९० || <td> ५अ<BR>५छ् </p></tr>।।
 
<tr><td><p> एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति |<BR>
देवावीरघशंसहा ||।। १२९१ || <td> ६अ<BR>६छ् </p></tr>।।
 
<tr><td><p><center> ७ </center></p></tr>
<tr><td><p> स सुतः पीतये वृषा सोमः पवित्रे अर्षति |<BR>
विघ्नन्रक्षांसि देवयुः ||।। १२९२ || <td> १अ<BR>१छ् </p></tr>।।
 
<tr><td><p> स पवित्रे विचक्षणो हरिरर्षति धर्णसिः |<BR>
अभि योनिं कनिक्रदत् ||१२९३।।१२९३ || <td> २अ<BR>२छ् </p></tr>।।
 
<tr><td><p> स वाजी रोचना दिवः पवमानो वि धावति |<BR>
रक्षोहा वारमव्ययं ||।। १२९४ || <td> ३अ<BR>३छ् </p></tr>।।
 
<tr><td><p> स त्रितस्याधि सानवि पवमानो अरोचयत् |<BR>
जामिभिः सूर्यं सह ||।। १२९५ || <td> ४अ<BR>४छ् </p></tr>।।
 
 
<tr><td><p> स वृत्रहा वृषा सुतो वरिवोविददाभ्यः |<BR>सोमो वाजमिवासरत् ||१२९६ || <td> ५अ<BR>५छ् </p></tr>
स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
सोमो वाजमिवासरत् ।।१२९६ ।।
<tr><td><p> स देवः कविनेषितो३ऽभि द्रोणानि धावति |<BR>इन्दुरिन्द्राय मंहयन् ||१२९७ || <td> ६अ<BR>६छ् </p></tr>
 
<tr><td><p><center> ८ </center></p></tr>
स देवः कविनेषितो३ऽभि द्रोणानि धावति ।
इन्दुरिन्द्राय मंहयन् ।।१२९७ ।।
<tr><td><p> यः पावमानीरध्येत्यृषिभिः सम्भृतं रसं |<BR>सर्वं स पूतमश्नाति स्वदितं मातरिश्वना || १२९८ || <td> १अ<BR>१छ् </p></tr>
 
<tr><td><p> पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसं |<BR>तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकं || १२९९ || <td> २अ<BR>२छ् </p></tr>
यः पावमानीरध्येत्यृषिभिः सम्भृतं रसं ।
सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ।। १२९८ ।।
<tr><td><p> पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः |<BR>ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितं || १३०० || <td> ३अ<BR>३छ् </p></tr>
 
पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसं ।
<tr><td><p> पावमानीर्दधन्तु न इमं लोकमथो अमुं |<BR>कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः || १३०१ || <td> ४अ<BR>४छ् </p></tr>
तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकं ।। १२९९ ।।
 
<tr><td><p> येन देवाः पवित्रेणात्मानं पुनते सदा |<BR>तेन सहस्रधारेण पावमानीः पुनन्तु नः || १३०२ || <td> ५अ<BR>५छ् </p></tr>
पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः ।
ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितं ।। १३०० ।।
<tr><td><p> पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनं |<BR>पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति || १३०३ || <td> ६अ<BR>६छ् </p></tr>
 
<tr><td><p><center> ९ </center></p></tr>
पावमानीर्दधन्तु न इमं लोकमथो अमुं ।
कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ।। १३०१ ।।
<tr><td><p> अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे |<BR>चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चं || १३०४ || <td> १अ<BR>१छ् </p></tr>
 
येन देवाः पवित्रेणात्मानं पुनते सदा ।
<tr><td><p> स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः |<BR>स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः || १३०५ || <td> २अ<BR>२छ् </p></tr>
तेन सहस्रधारेण पावमानीः पुनन्तु नः ।। १३०२ ।।
 
<tr><td><p> त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः |<BR>त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः || १३०६ || <td> ३अ<BR>३छ् </p></tr>
पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनं ।
<tr><td><p><center> १० </center></p></tr>
पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ।। १३०३ ।।
 
<tr><td><p> महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव |<BR>स्तोमैर्वत्सस्य वावृधे || १३०७ || <td> १अ<BR>१छ् </p></tr>
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
<tr><td><p> कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनं |<BR>जामि ब्रुवत आयुधा || १३०८ || <td> १अ<BR>१छ् </p></tr>
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चं ।। १३०४ ।।
 
<tr><td><p> प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः |<BR>विप्रा ऋतस्य वाहसा || १३०९ || <td> १अ<BR>१छ् </p></tr>
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
<tr><td><p><center> ११ </center></p></tr>
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ।। १३०५ ।।
 
<tr><td><p> पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत |<BR>जीरा अजिरशोचिषः || १३१० || <td> १अ<BR>१छ् </p></tr>
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ।। १३०६ ।।
<tr><td><p> पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः |<BR>हरिश्चन्द्रो मरुद्गणः || १३११ || <td> २अ<BR>२छ् </p></tr>
 
१०
<tr><td><p> पवमान्व्यश्नुहि रश्मिभिर्वाजसातमः |<BR>दधत्स्तोत्रे सुवीर्यं || १३१२ || <td> ३अ<BR>३छ् </p></tr>
महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव ।
<tr><td><p><center> १२ </center></p></tr>
स्तोमैर्वत्सस्य वावृधे ।। १३०७ ।।
 
<tr><td><p> परीतो षिञ्चता सुतं सोमो य उत्तमं हविः |<BR>दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः || १३१३ || <td> १अ<BR>१छ् </p></tr>
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनं ।
जामि ब्रुवत आयुधा ।। १३०८ ।।
<tr><td><p> नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः |<BR>सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं || १३१४ || <td> २अ<BR>२छ् </p></tr>
 
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
<tr><td><p><center> १३ </center></p></tr>
विप्रा ऋतस्य वाहसा ।। १३०९ ।।
 
<tr><td><p> असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् |<BR>पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् ||१३१६ || <td> १अ<BR>१छ् </p></tr>
११
पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
<tr><td><p> पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे |<BR>स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे || १३१७ || <td> २अ<BR>२छ् </p></tr>
जीरा अजिरशोचिषः ।। १३१० ।।
 
<tr><td><p> कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि |<BR>अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजं || १३१८ || <td> ३अ<BR>३छ् </p></tr>
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
<tr><td><p><center> १४ </center></p></tr>
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
 
<tr><td><p> श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत |<BR>वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः || १३१९ || <td> १अ<BR>१छ् </p></tr>
पवमान्व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।
<tr><td><p> अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः |<BR>यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ||१३२० || <td> २अ<BR>२छ् </p></tr>
 
<tr><td><p><center> १५ </center></p></tr>
१२
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
<tr><td><p> यत इन्द्र भयामहे ततो नो अभ्यं कृधि |<BR>मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि || १३२१ || <td> १अ<BR>१छ् </p></tr>
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।।
 
<tr><td><p> त्वं हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता |<BR>तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे || १३२२ || <td> २अ<BR>२छ् </p></tr>
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
<tr><td><p><center> १६ </center></p></tr>
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।
 
<tr><td><p> त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे |<BR>पवस्व मंहयद्रयिः || १३२३ || <td> १अ<BR>१छ् </p></tr>
१३
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
<tr><td><p> त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः |<BR>इन्दुः सत्राजिदस्तृतः || १३२४ || <td> २अ<BR>२छ् </p></tr>
पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् ।।१३१६ ।।
 
<tr><td><p> त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् |<BR>द्युमन्तं शुष्मा भर || १३२५ || <td> ३अ<BR>३छ् </p></tr>
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
<tr><td><p><center> १७ </center></p></tr>
स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ।। १३१७ ।।
 
<tr><td><p> पवस्व देववीतय इन्दो धाराभिरोजसा |<BR>आ कलशं मधुमान्त्सोम नः सदः || १३२६ || <td> १अ<BR>१छ् </p></tr>
कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजं ।। १३१८ ।।
<tr><td><p> तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः |<BR>त्वां देवासो अमृताय कं पपुः || १३२७ || <td> २अ<BR>२छ् </p></tr>
 
१४
<tr><td><p> आ नः सुतास इन्दवः पुनाना धावता रयिं |<BR>वृष्टिद्यावो रीत्यापः स्वर्विदः || १३२८ || <td> ३अ<BR>३छ् </p></tr>
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
<tr><td><p><center> १८ </center></p></tr>
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ।। १३१९ ।।
 
<tr><td><p> परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण |<BR>यो देवान्विश्वां इत्परि मदेन सह गच्छति || १३२९ || <td> १अ<BR>१छ् </p></tr>
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ।।१३२० ।।
<tr><td><p> द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं |<BR>प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः || १३३० || <td> २अ<BR>२छ् </p></tr>
 
१५
<tr><td><p> इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे |<BR>नरे च दक्षिणावते वीराय सदनासदे || १३३१ || <td> ३अ<BR>३छ् </p></tr>
यत इन्द्र भयामहे ततो नो अभ्यं कृधि ।
<tr><td><p><center> १९ </center></p></tr>
मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ।। १३२१ ।।
<tr><td><p> पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय || १३३२ || <td> १अ </p></tr>
 
<tr><td><p> प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय || १३३३ || <td> २अ </p></tr>
त्वं हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता ।
<tr><td><p> शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुं || १३३४ || <td> ३अ </p></tr>
तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ।। १३२२ ।।
<tr><td><p><center> २० </center></p></tr>
 
१६
<tr><td><p> उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं |<BR>इन्दुं देवा अयासिषुः || १३३५ || <td> १अ<BR>१छ् </p></tr>
त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ।। १३२३ ।।
<tr><td><p> तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव |<BR>य इन्द्रस्य हृदंसनिः || १३३६ || <td> २अ<BR>२छ् </p></tr>
 
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
<tr><td><p> अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषं |<BR>वर्धा समुद्रमुक्थ्यं || १३३७ || <td> ३अ<BR>३छ् </p></tr>
इन्दुः सत्राजिदस्तृतः ।। १३२४ ।।
<tr><td><p><center> २१ </center></p></tr>
 
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
<tr><td><p> आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् |<BR>येषामिन्द्रो युवा सखा || १३३८ || <td> १अ<BR>१छ् </p></tr>
द्युमन्तं शुष्मा भर ।। १३२५ ।।
 
<tr><td><p> बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः |<BR>येषामिन्द्रो युवा सखा || १३३९ || <td> २अ<BR>२छ् </p></tr>
१७
पवस्व देववीतय इन्दो धाराभिरोजसा ।
<tr><td><p> अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः |<BR>येषामिन्द्रो युवा सखा || १३४० || <td> ३अ<BR>३छ् </p></tr>
आ कलशं मधुमान्त्सोम नः सदः ।। १३२६ ।।
<tr><td><p><center> २२ </center></p></tr>
 
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
<tr><td><p> य एक इद्विदयते वसु मर्त्ताय दाशुषे |<BR>ईशानो अप्रतिष्कुत इन्द्रो अङ्ग || १३४१ || <td> १अ<BR>१छ् </p></tr>
त्वां देवासो अमृताय कं पपुः ।। १३२७ ।।
 
<tr><td><p> यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति |<BR>उग्रं तत्पत्यते शव इन्द्रो अङ्ग || १३४२ || <td> २अ<BR>२छ् </p></tr>
आ नः सुतास इन्दवः पुनाना धावता रयिं ।
वृष्टिद्यावो रीत्यापः स्वर्विदः ।। १३२८ ।।
<tr><td><p> कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् |<BR>कदा नः शुश्रवद्गिर इन्द्रो अङ्ग || १३४३ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> २३ </center></p></tr>
१८
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
<tr><td><p> गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः |<BR>ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे || १३४४ || <td> १अ<BR>१छ् </p></tr>
यो देवान्विश्वां इत्परि मदेन सह गच्छति ।। १३२९ ।।
 
<tr><td><p> यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वं |<BR>तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति || १३४५ || <td> २अ<BR>२छ् </p></tr>
द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ।। १३३० ।।
<tr><td><p> युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा |<BR>अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर || १३४६ || <td> ३अ<BR>३छ् </p></tr>
 
</table>
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते वीराय सदनासदे ।। १३३१ ।।
 
१९
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ।। १३३२ ।।
 
प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ।। १३३३ ।।
 
शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुं ।। १३३४ ।।
 
 
२०
उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
इन्दुं देवा अयासिषुः ।। १३३५ ।।
 
तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
य इन्द्रस्य हृदंसनिः ।। १३३६ ।।
 
अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषं ।
वर्धा समुद्रमुक्थ्यं ।। १३३७ ।।
 
२१
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ।। १३३८ ।।
 
बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः ।
येषामिन्द्रो युवा सखा ।। १३३९ ।।
 
अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
येषामिन्द्रो युवा सखा ।। १३४० ।।
 
२२
य एक इद्विदयते वसु मर्त्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ।। १३४१ ।।
 
यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ।। १३४२ ।।
 
कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ।। १३४३ ।।
 
 
२३
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ।। १३४४ ।।
 
यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वं ।
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ।। १३४५ ।।
 
युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ।। १३४६ ।।
 
 
</span></poem>