"ऋग्वेदः सूक्तं १०.८६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वि हि सोतोरस्र्क्षतसोतोरसृक्षत नेन्द्रं देवममंसत ।
यत्रामदद्व्र्षाकपिरर्यःयत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्रौत्तरःविश्वस्मादिन्द्र उत्तरः ॥१॥
परा हीन्द्र धावसि वर्षाकपेरतिवृषाकपेरति वयथिःव्यथिः
नो अह परविन्दस्यन्यत्रप्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥२॥
किमयं तवांत्वां वर्षाकपिश्चकारवृषाकपिश्चकार हरितो मर्गःमृगः
यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥३॥
यस्मारिस्यसीदु नवर्यो वा पुष्टिमद वसु विश्वस्मादिन्द्रौत्तरः ॥
यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि ।
 
श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥४॥
यमिमं तवं वर्षाकपिं परियमिन्द्राभिरक्षसि ।
परियाप्रिया तष्टानि मे कपिर्व्यक्ता वयदूदुषतव्यदूदुषत्
शवा नवस्य जम्भिसअदपि कर्णे वरहयुर्विश्वस्मदिन्द्र उत्तरः ॥
शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥५॥
परिया तष्टानि मे कपिर्व्यक्ता वयदूदुषत ।
मत सत्रीमत्स्त्री सुभसत्तरा न सुयाशुतरा भुवतभुवत्
शिरो नवस्य राविषं न सुगं दुष्क्र्ते भुवं विश्वस्मादिन्द्रौत्तरः ॥
न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरःविश्वस्मादिन्द्र उत्तरः ॥६॥
न मत सत्री सुभसत्तरा न सुयाशुतरा भुवत ।
उवे अम्ब सुलाभिके यथेवाङगयथेवाङ्ग भविष्यति ।
न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरः ॥
भसन्मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥७॥
 
किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।
उवे अम्ब सुलाभिके यथेवाङग भविष्यति ।
भसनकिं मेशूरपत्नि अम्बसक्थिनस्त्वमभ्यमीषि मे शिरो मे वीव हर्ष्यतिवृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥८॥
किं सुबाहो सवङगुरे पर्थुष्टो पर्थुजाघने ।
किं शूरपत्निनस्त्वमभ्यमीषि वर्षाकपिं विश्वस्मादिन्द्र उत्तरः ॥
अवीरामिव मामयं शरारुरभि मन्यते ।
उताहमस्मिवीरिणीन्द्रपत्नीउताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥९॥
संहोत्रं समस्म पुरा नारी समनं वाव गछतिगच्छति
 
वेधार्तस्यवेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥१०॥
संहोत्रं सम पुरा नारी समनं वाव गछति ।
इन्द्राणीमासु नारिषु सुभगामहमश्रवमसुभगामहमश्रवम्
वेधार्तस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥
नह्यस्यापरंनह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥११॥
इन्द्राणीमासु नारिषु सुभगामहमश्रवम ।
नाहमिन्द्राणि रारण सख्युर्व्र्षाकपेरतेसख्युर्वृषाकपेरृते
नह्यस्यापरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥
यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥१२॥
नाहमिन्द्राणि रारण सख्युर्व्र्षाकपेरते ।
वर्षाकपायिवृषाकपायि रेवति सूपुत्रसुपुत्र आदु सुस्नुषे ।
यस्येदमप्यं हविः परियं देवेषु गछति विश्वस्मादिन्द्रौत्तरः ॥
घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥१३॥
 
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिमविंशतिम्
वर्षाकपायि रेवति सूपुत्र आदु सुस्नुषे ।
उताहमद्मि पीव इदुभा कुक्षी पर्णन्तिपृणन्ति मे विश्वस्मादिन्द्रौत्तरःविश्वस्मादिन्द्र उत्तरः ॥१४॥
घसत त इन्द्रौक्षणः परियं काचित्करं हविर्विश्वस्मादिन्द्रौत्तरः ॥
वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् ।
उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम ।
मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥१५॥
उताहमद्मि पीव इदुभा कुक्षी पर्णन्ति मे विश्वस्मादिन्द्रौत्तरः ॥
न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत् ।
वर्षभो न तिग्मश्र्ङगो.अन्तर्यूथेषु रोरुवत ।
सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥१६॥
मन्थस्तैन्द्र शं हर्दे यं ते सुनोति भावयुर्विश्वस्मादिन्द्रौत्तरः ॥
न सेशे यस्य रोमशं निषेदुषो विज्र्म्भतेविजृम्भते
 
न सेशेसेदीशे यस्य रम्बते.अन्तरारम्बतेऽन्तरा सक्थ्या कप्र्तकपृद्विश्वस्मादिन्द्र उत्तरः ॥१७॥
अयमिन्द्र वर्षाकपिःवृषाकपिः परस्वन्तं हतं विदतविदत्
सेदीशेयस्य रोमशं निषेदुषो विज्र्म्भते विश्वस्मादिन्द्रौत्तरः ॥
असिंसूनांअसिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥१८॥
न सेशे यस्य रोमशं निषेदुषो विज्र्म्भते ।
अयमेमि विचाकशद्विचिन्वन्दासमार्यम् ।
सेदीशेयस्य रम्बते.अन्तरा सक्थ्या कप्र्द विश्वस्मादिन्द्रौत्तरः ॥
पिबामिपाकसुत्वनो.अभिपिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥१९॥
अयमिन्द्र वर्षाकपिः परस्वन्तं हतं विदत ।
धन्व च यत कर्न्तत्रंयत्कृन्तत्रं च कति सवित तास्वित्ता वि योजना ।
असिंसूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥
नेदीयसो वृषाकपेऽस्तमेहि गृहाँ उप विश्वस्मादिन्द्र उत्तरः ॥२०॥
 
पुनरेहि वर्षाकपेवृषाकपे सुविता कल्पयावहै ।
अयमेमि विचाकशद विचिन्वन दासमार्यम ।
य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥२१॥
पिबामिपाकसुत्वनो.अभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥
यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।
धन्व च यत कर्न्तत्रं च कति सवित ता वि योजना ।
क्व स्य पुल्वघो मृगः कमगञ्जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥२२॥
नेदीयासो वर्षाकपे.अस्तमेहि गर्हानुप विश्वस्मादिन्द्रौत्तरह ॥
पर्शुर्ह नाम मानविमानवी साकं ससूव विंश तिमविंशतिम्
पुनरेहि वर्षाकपे सुविता कल्पयावहै ।
भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥२३॥
य एषस्वप्ननंशनो.अस्तमेषि पथ पुनर्विश्वस्मादिन्द्रौत्तरः ॥
 
यदुदञ्चो वर्षाकपे गर्हमिन्द्राजगन्तन ।
कव सय पुल्वघोम्र्गः कमगञ जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥
पर्शुर्ह नाम मानवि साकं ससूव विंश तिम ।
भद्रम्भल तयस्या अभूद यस्या उदरममयद विश्वस्मादिन्द्रौत्तरः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८६" इत्यस्माद् प्रतिप्राप्तम्