"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 चतुर्थप्रपाठकः/2.4.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.4.1 प्रथमोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 च...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">१
<table>
ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः |
<tr><td><p><center> १ </center></p></tr>
दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः || १०३१ ||
 
<tr><td><p> ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः |<BR>दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः || १०३१ || <td> १अ<BR>१छ् </p></tr>
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः |
<tr><td><p> अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः |<BR>हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा || १०३२ || <td> २अ<BR>२छ् </p></tr>
 
<tr><td><p> अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि |<BR>
अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे || १०३३ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> २ </center></p></tr>
 
<tr><td><p> असृक्षत प्र वाजिनो गव्या सोमासो अश्वया |<BR>शुक्रासो वीरयाशवः || १०३४ || <td> १अ<BR>१छ् </p></tr>
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया |
शुक्रासो वीरयाशवः || १०३४ ||
<tr><td><p> शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः |<BR>छ् पवन्ते वारे अव्यये || १०३५ || <td> २अ<BR> ०२ </p></tr>
 
शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः |
<tr><td><p> ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा |<BR>पवन्तामान्तरिक्ष्या || १०३६ || <td> ३अ<BR>३छ् </p></tr>
छ् पवन्ते वारे अव्यये || १०३५ ||
<tr><td><p><center> ३ </center></p></tr>
 
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा |
<tr><td><p> पवस्व देववीरति पवित्रं सोम रंह्या |<BR>इन्द्रमिन्दो वृषा विश || १०३७ || <td> १अ<BR>१छ् </p></tr>
पवन्तामान्तरिक्ष्या || १०३६ ||
 
<tr><td><p> आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः |<BR>आ योनिं धर्णसिः सदः || १०३८ || <td> २अ<BR>२छ् </p></tr>
 
<tr><td><p> अधुक्षत प्रियं मधु धारा सुतस्य वेधसः |<BR>अपो वसिष्ट सुक्रतुः || १०३९ || <td> ३अ<BR>३छ् </p></tr>
पवस्व देववीरति पवित्रं सोम रंह्या |
इन्द्रमिन्दो वृषा विश || १०३७ ||
<tr><td><p> महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः |<BR>यद्गोभिर्वासयिष्यसे || १०४० || <td> ४अ<BR>४छ् </p></tr>
 
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः |
<tr><td><p> समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः |<BR>सोमः पवित्रे अस्मयुः || १०४१ || <td> ५अ<BR>५छ् </p></tr>
आ योनिं धर्णसिः सदः || १०३८ ||
 
<tr><td><p> अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः |<BR>सं सूर्येण दिद्युते || १०४२ || <td> ६अ<BR>६छ् </p></tr>
अधुक्षत प्रियं मधु धारा सुतस्य वेधसः |
अपो वसिष्ट सुक्रतुः || १०३९ ||
<tr><td><p> गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः |<BR>याभिर्मदाय शुम्भसे || १०४३ || <td> ७अ<BR>७छ् </p></tr>
 
महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः |
<tr><td><p> तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे |<BR>तव प्रशस्तये महे || १०४४ || <td> ८अ<BR>८छ् </p></tr>
यद्गोभिर्वासयिष्यसे || १०४० ||
 
<tr><td><p> गोषा इन्दो नृषा अस्यश्वसा वाजसा उत |<BR>आत्मा यज्ञस्य पूर्व्यः || १०४५ || <td> ९अ<BR>९छ् </p></tr>
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः |
सोमः पवित्रे अस्मयुः || १०४१ ||
<tr><td><p> अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया |<BR>पर्जन्यो वृष्टिमां इव || १०४६ || <td> १०अ<BR>१०छ् </p></tr>
 
<tr><td><p><center> ४ </center></p></tr>
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः |
सं सूर्येण दिद्युते || १०४२ ||
<tr><td><p> सना च सोम जेषि च पवमान महि श्रवः |<BR>अथा नो वस्यसस्कृधि || १०४७ || <td> १अ<BR>१छ् </p></tr>
 
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः |
<tr><td><p> सना ज्योतिः सना स्वा३र्विश्वा च सोम सौभगा |<BR>अथा नो वस्यसस्कृधि || १०४८ || <td> २अ<BR>२छ् </p></tr>
याभिर्मदाय शुम्भसे || १०४३ ||
 
<tr><td><p> सना दक्षमुत क्रतुमप सोम मृधो जहि |<BR>अथा नो वस्यसस्कृधि || १०४९ || <td> ३अ<BR>३छ् </p></tr>
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे |
तव प्रशस्तये महे || १०४४ ||
<tr><td><p> पवीतारः पुनीतन सोममिन्द्राय पातवे |<BR>अथा नो वस्यसस्कृधि || १०५० || <td> ४अ<BR>४छ् </p></tr>
 
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत |
<tr><td><p> त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः |<BR>अथा नो वस्यसस्कृधि || १०५१ || <td> ५अ<BR>५छ् </p></tr>
आत्मा यज्ञस्य पूर्व्यः || १०४५ ||
 
<tr><td><p> तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यं |<BR>अथा नो वस्यसस्कृधि || १०५२ || <td> ६अ<BR>६छ् </p></tr>
अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया |
पर्जन्यो वृष्टिमां इव || १०४६ ||
<tr><td><p> अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिं |<BR>अथा नो वस्यसस्कृधि || १०५३ || <td> ७अ<BR>७छ् </p></tr>
 
 
<tr><td><p> अभ्या३र्षानपच्युतो वाजिन्त्समत्सु सासहिः |<BR>अथा नो वस्यसस्कृधि || १०५४ || <td> ८अ<BR>८छ् </p></tr>
सना च सोम जेषि च पवमान महि श्रवः |
<tr><td><p> त्वां यज्ञैरवीवृधन्पवमान विधर्मणि |<BR>अथा नो वस्यसस्कृधि || १०५५ || <td> ९अ<BR>९छ् </p></tr>
अथा नो वस्यसस्कृधि || १०४७ ||
 
<tr><td><p> रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर |<BR>अथा नो वस्यसस्कृधि || १०५६ || <td> १०अ<BR>१०छ् </p></tr>
सना ज्योतिः सना स्वा३र्विश्वा च सोम सौभगा |
<tr><td><p><center> ५ </center></p></tr>
अथा नो वस्यसस्कृधि || १०४८ ||
 
<tr><td><p> तरत्स मन्दी धावति धारा सुतस्यान्धसः |<BR>तरत्स मन्दी धावति || १०५७ || <td> १अ<BR>१छ् </p></tr>
सना दक्षमुत क्रतुमप सोम मृधो जहि |
अथा नो वस्यसस्कृधि || १०४९ ||
<tr><td><p> उस्रा वेद वसूनां मर्त्तस्य देव्यवसः |<BR>तरत्स मन्दी धावति || १०५८ || <td> २अ<BR>२छ् </p></tr>
 
पवीतारः पुनीतन सोममिन्द्राय पातवे |
<tr><td><p> ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे |<BR>तरत्स मन्दी धावति || १०५९ || <td> ३अ<BR>३छ् </p></tr>
अथा नो वस्यसस्कृधि || १०५० ||
 
<tr><td><p> आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे |<BR>तरत्स मन्दी धावति || १०६० || <td> ४अ<BR>४छ् </p></tr>
त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः |
<tr><td><p><center> ६ </center></p></tr>
अथा नो वस्यसस्कृधि || १०५१ ||
 
<tr><td><p> एते सोमा असृक्षत गृणानाः शवसे महे |<BR>मदिन्तमस्य धारया || १०६१ || <td> १अ<BR>१छ् </p></tr>
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यं |
अथा नो वस्यसस्कृधि || १०५२ ||
<tr><td><p> अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि |<BR>सनद्वाजः परि स्रव || १०६२ || <td> २अ<BR>२छ् </p></tr>
 
अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिं |
<tr><td><p> उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः |<BR>गृणानो जमदग्निना || १०६३ || <td> ३अ<BR>३छ् </p></tr>
अथा नो वस्यसस्कृधि || १०५३ ||
<tr><td><p><center> ७ </center></p></tr>
 
अभ्या३र्षानपच्युतो वाजिन्त्समत्सु सासहिः |
<tr><td><p> इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया |<BR>भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव || १०६४ || <td> १अ<BR>१छ् </p></tr>
अथा नो वस्यसस्कृधि || १०५४ ||
 
<tr><td><p> भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयं |<BR>जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव || १०६५ || <td> २अ<BR>२छ् </p></tr>
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि |
अथा नो वस्यसस्कृधि || १०५५ ||
<tr><td><p> शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतं |<BR>त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव || १०६६ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> ८ </center></p></tr>
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर |
अथा नो वस्यसस्कृधि || १०५६ ||
<tr><td><p> प्रति वां सूर उदिते मित्रं गृणीषे वरुणं |<BR>अर्यमणं रिशादसं || १०६७ || <td> १अ<BR>१छ् </p></tr>
 
 
<tr><td><p> राया हिरण्यया मतिरियमवृकाय शवसे |<BR>इयं विप्रामेधसातये || १०६८ || <td> २अ<BR>२छ् </p></tr>
तरत्स मन्दी धावति धारा सुतस्यान्धसः |
<tr><td><p> ते स्याम देव वरुण ते मित्र सूरिभिः सह |<BR>इषं स्वश्च धीमहि || १०६९ || <td> ३अ<BR>३छ् </p></tr>
तरत्स मन्दी धावति || १०५७ ||
<tr><td><p><center> ९ </center></p></tr>
 
उस्रा वेद वसूनां मर्त्तस्य देव्यवसः |
<tr><td><p> भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः |<BR>वसु स्पार्हं तदा भर || १०७० || <td> १अ<BR>१छ् </p></tr>
तरत्स मन्दी धावति || १०५८ ||
 
<tr><td><p> यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति |<BR>वसु स्पार्हं तदा भर || १०७१ || <td> २अ<BR>२छ् </p></tr>
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे |
तरत्स मन्दी धावति || १०५९ ||
<tr><td><p> यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतं |<BR>वसु स्पार्हं तदा भर || १०७२ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> १० </center></p></tr>
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे |
तरत्स मन्दी धावति || १०६० ||
<tr><td><p> यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु |<BR>इन्द्राग्नी तस्य बोधतं || १०७३ || <td> १अ<BR>१छ् </p></tr>
 
 
<tr><td><p> तोशासा रथयावाना वृत्रहणापराजिता |<BR>इन्द्राग्नी तस्य बोधतं || १०७४ || <td> २अ<BR>२छ् </p></tr>
एते सोमा असृक्षत गृणानाः शवसे महे |
<tr><td><p> इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः |<BR>इन्द्राग्नी तस्य बोधतं || १०७५ || <td> ३अ<BR>३छ् </p></tr>
मदिन्तमस्य धारया || १०६१ ||
<tr><td><p><center> ११ </center></p></tr>
 
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि |
<tr><td><p> इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |<BR>अर्कस्य योनिमासदं || १०७६ || <td> १अ<BR>१छ् </p></tr>
सनद्वाजः परि स्रव || १०६२ ||
 
<tr><td><p> तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं |<BR>सं त्वा मृजन्त्यायवः || १०७७ || <td> २अ<BR>२छ् </p></tr>
उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः |
गृणानो जमदग्निना || १०६३ ||
<tr><td><p> रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे |<BR>पवमानस्य मरुतः || १०७८ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> १२ </center></p></tr>
 
<tr><td><p> मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |<BR>रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि || १०७९ || <td> १अ<BR>१छ् </p></tr>
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया |
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव || १०६४ ||
<tr><td><p> पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने |<BR>देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि || १०८० || <td> २अ<BR>२छ् </p></tr>
 
<tr><td><p><center> १३ </center></p></tr>
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयं |
जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव || १०६५ ||
<tr><td><p> एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरं |<BR>समादित्येभिरख्यत || १०८१ || <td> १अ<BR>१छ् </p></tr>
 
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतं |
<tr><td><p> समिन्द्रेणोत वायुना सुत एति पवित्र आ |<BR>सं सूर्यस्य रश्मिभिः || १०८२ || <td> २अ<BR>२छ् </p></tr>
त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव || १०६६ ||
 
<tr><td><p> स नो भगाय वायवे पूष्णे पवस्व मधुमान् |<BR>चारुर्मित्रे वरुणे च || १०८३ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> १४ </center></p></tr>
प्रति वां सूर उदिते मित्रं गृणीषे वरुणं |
<tr><td><p> रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः |<BR>क्षुमन्तो याभिर्मदेम || १०८४ || <td> १अ<BR>१छ् </p></tr>
अर्यमणं रिशादसं || १०६७ ||
 
<tr><td><p> आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः |<BR>ऋणोरक्षं न चक्र्योः || १०८५ || <td> २अ<BR>२छ् </p></tr>
राया हिरण्यया मतिरियमवृकाय शवसे |
इयं विप्रामेधसातये || १०६८ ||
<tr><td><p> आ यद्दुवः शतक्रतवा कामं जरित्ऱीणां |<BR>ऋणोरक्षं न शचीभिः || १०८६ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> १५ </center></p></tr>
ते स्याम देव वरुण ते मित्र सूरिभिः सह |
इषं स्वश्च धीमहि || १०६९ ||
<tr><td><p> सुरूपकृत्नुमूतये सुदुघामिव गोदुहे |<BR>जुहूमसि द्यविद्यवि || १०८७ || <td> १अ<BR>१छ् </p></tr>
 
 
<tr><td><p> उप नः सवना गहि सोमस्य सोमपाः पिब |<BR>गोदा इद्रेवतो मदः || १०८८ || <td> २अ<BR>२छ् </p></tr>
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः |
<tr><td><p> अथा ते अन्तमानां विद्याम सुमतीनां |<BR>मा नो अति ख्य आ गहि || १०८९ || <td> ३अ<BR>३छ् </p></tr>
वसु स्पार्हं तदा भर || १०७० ||
<tr><td><p><center> १६ </center></p></tr>
 
यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति |
वसु स्पार्हं तदा भर || १०७१ ||
<tr><td><p> उभे यदिन्द्र रोदसी आपप्राथोषा इव |<BR>महान्तं त्वा महीनां सम्राजं चर्षणीनां |<BR>देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९० || <td> १अ<BR>१छ्<BR>१ए </p></tr>
 
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतं |
वसु स्पार्हं तदा भर || १०७२ ||
<tr><td><p> दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः |<BR>पूर्वेण मघवन्पदा वयामजो यथा यमः |<BR>देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९१ || <td> २अ<BR>२छ्<BR>२ए </p></tr>
 
 
१०
<tr><td><p> अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरं |<BR>अधस्पदं तमीं कृधि यो अस्मां अभिदासति |<BR>देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९२ || <td> ३अ<BR>३छ्<BR>३ए </p></tr>
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु |
<tr><td><p><center> १७ </center></p></tr>
इन्द्राग्नी तस्य बोधतं || १०७३ ||
 
<tr><td><p> परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् |<BR>मदेषु सर्वधा असि || १०९३ || <td> १अ<BR>१छ् </p></tr>
तोशासा रथयावाना वृत्रहणापराजिता |
इन्द्राग्नी तस्य बोधतं || १०७४ ||
<tr><td><p> त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः |<BR>मदेषु सर्वधा असि || १०९४ || <td> २अ<BR>२छ् </p></tr>
 
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः |
<tr><td><p> त्वे विश्वे सजोषसो देवासः पीतिमाशत |<BR>मदेषु सर्वधा असि || १०९५ || <td> ३अ<BR>३छ् </p></tr>
इन्द्राग्नी तस्य बोधतं || १०७५ ||
<tr><td><p><center> १८ </center></p></tr>
 
 
<tr><td><p> स सुन्वे यो वसूनां यो रायामानेता य इडानां |<BR>सोमो यः सुक्षितीनां || १०९६ || <td> १अ<BR>१छ् </p></tr>
११
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |
<tr><td><p> यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः |<BR>आ येन मित्रावरुणा करामह एन्द्रमवसे महे || १०९७ || <td> २अ<BR>२छ् </p></tr>
अर्कस्य योनिमासदं || १०७६ ||
<tr><td><p><center> १९ </center></p></tr>
 
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं |
<tr><td><p> तं वः सखायो मदाय पुनानमभि गायत |<BR>शिशुं न हव्यैः स्वदयन्त गूर्तिभिः || १०९८ || <td> १अ<BR>१छ् </p></tr>
सं त्वा मृजन्त्यायवः || १०७७ ||
 
<tr><td><p> सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते |<BR>देवावीर्मदो मतिभिः परिष्कृतः || १०९९ || <td> २अ<BR>२छ् </p></tr>
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे |
पवमानस्य मरुतः || १०७८ ||
<tr><td><p> अयं दक्षाय साधनोऽयं शर्धाय वीतये |<BR>अयं देवेभ्यो मधुमत्तरः सुतः || ११०० || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> २० </center></p></tr>
 
१२
<tr><td><p> सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः |<BR>मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः || ११०१ || <td> १अ<BR>१छ् </p></tr>
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि || १०७९ ||
<tr><td><p> ते पूतासो विपश्चितः सोमासो दध्याशिरः |<BR>सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते || ११०२ || <td> २अ<BR>२छ् </p></tr>
 
पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने |
<tr><td><p> सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि |<BR>इषमस्मभ्यमभितः समस्वरन्वसुविदः || ११०३ || <td> ३अ<BR>३छ् </p></tr>
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि || १०८० ||
<tr><td><p><center> २१ </center></p></tr>
 
 
<tr><td><p> अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व |<BR>ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ||११०४ || <td> १अ<BR>१छ् </p></tr>
१३
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरं |
<tr><td><p> उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे |<BR>षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय || ११०५ || <td> २अ<BR>२छ् </p></tr>
समादित्येभिरख्यत || १०८१ ||
 
<tr><td><p> महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे |<BR>अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः || ११०६ || <td> ३अ<BR>३छ् </p></tr>
समिन्द्रेणोत वायुना सुत एति पवित्र आ |
<tr><td><p><center> २२ </center></p></tr>
सं सूर्यस्य रश्मिभिः || १०८२ ||
<tr><td><p> अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः || ११०७ || <td> १अ </p></tr>
 
<tr><td><p> वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः || ११०८ || <td> २अ </p></tr>
स नो भगाय वायवे पूष्णे पवस्व मधुमान् |
<tr><td><p> तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः || ११०९ || <td> ३अ </p></tr>
चारुर्मित्रे वरुणे च || १०८३ ||
<tr><td><p><center> २३ </center></p></tr>
 
<tr><td><p> इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः || १११० || <td> १अ </p></tr>
 
<tr><td><p> यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु || ११११ || <td> २अ </p></tr>
१४
<tr><td><p> आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ||१११२ || <td> ३अ </p></tr>
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः |
<tr><td><p><center> २४ </center></p></tr>
क्षुमन्तो याभिर्मदेम || १०८४ ||
<tr><td><p> प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते || १११३ || <td> १अ </p></tr>
 
<tr><td><p> अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः || १११४ || <td> २अ </p></tr>
आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः |
<tr><td><p> उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र || १११५ || <td> ३अ </p></tr>
ऋणोरक्षं न चक्र्योः || १०८५ ||
</table>
 
आ यद्दुवः शतक्रतवा कामं जरित्ऱीणां |
ऋणोरक्षं न शचीभिः || १०८६ ||
 
 
१५
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे |
जुहूमसि द्यविद्यवि || १०८७ ||
 
उप नः सवना गहि सोमस्य सोमपाः पिब |
गोदा इद्रेवतो मदः || १०८८ ||
 
अथा ते अन्तमानां विद्याम सुमतीनां |
मा नो अति ख्य आ गहि || १०८९ ||
 
 
१६
उभे यदिन्द्र रोदसी आपप्राथोषा इव |
महान्तं त्वा महीनां सम्राजं चर्षणीनां |
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९० ||
 
दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः |
पूर्वेण मघवन्पदा वयामजो यथा यमः |
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९१ ||
 
अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरं |
अधस्पदं तमीं कृधि यो अस्मां अभिदासति |
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९२ ||
 
 
१७
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् |
मदेषु सर्वधा असि || १०९३ ||
 
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः |
मदेषु सर्वधा असि || १०९४ ||
 
त्वे विश्वे सजोषसो देवासः पीतिमाशत |
मदेषु सर्वधा असि || १०९५ ||
 
 
१८
स सुन्वे यो वसूनां यो रायामानेता य इडानां |
सोमो यः सुक्षितीनां || १०९६ ||
 
यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः |
आ येन मित्रावरुणा करामह एन्द्रमवसे महे || १०९७ ||
 
 
१९
तं वः सखायो मदाय पुनानमभि गायत |
शिशुं न हव्यैः स्वदयन्त गूर्तिभिः || १०९८ ||
 
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते |
देवावीर्मदो मतिभिः परिष्कृतः || १०९९ ||
 
अयं दक्षाय साधनोऽयं शर्धाय वीतये |
अयं देवेभ्यो मधुमत्तरः सुतः || ११०० ||
 
 
२०
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः |
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः || ११०१ ||
 
ते पूतासो विपश्चितः सोमासो दध्याशिरः |
सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते || ११०२ ||
 
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि |
इषमस्मभ्यमभितः समस्वरन्वसुविदः || ११०३ ||
 
 
२१
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व |
ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ||११०४ ||
 
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे |
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय || ११०५ ||
 
महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे |
अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः || ११०६ ||
 
 
२२
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः || ११०७ ||
 
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः || ११०८ ||
 
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः || ११०९ ||
 
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः || १११० ||
 
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु || ११११ ||
 
आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ||१११२ ||
 
प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते || १११३ ||
 
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः || १११४ ||
 
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र || १११५ ||
 
 
 
</span></poem>