"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 तृतीयप्रपाठकः/2.3.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.3.1 प्रथमोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 त...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">१
<table>
प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि |
<tr><td><p><center> १ </center></p></tr>
प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः || ८८६ ||
 
<tr><td><p> प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि |<BR>प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः || ८८६ || <td> १अ<BR>१छ् </p></tr>
 
<tr><td><p> उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः |<BR>
यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति || ८८७ || <td> २अ<BR>२छ् </p></tr>
 
 
<tr><td><p> विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः |<BR>व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि || ८८८ || <td> ३अ<BR>३छ् </p></tr>
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः |
<tr><td><p><center> २ </center></p></tr>
व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि || ८८८ ||
 
<tr><td><p> पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं |<BR>ज्योतिर्वैश्वानरं बृहत् ||८८९ || <td> १अ<BR>१छ् </p></tr>
 
<tr><td><p> पवमान रसस्तव मदो राजन्नदुच्छुनः |<BR>वि वारमव्यमर्षति || ८९० || <td> २अ<BR>२छ् </p></tr>
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं |
ज्योतिर्वैश्वानरं बृहत् ||८८९ ||
<tr><td><p> पवमानस्य ते रसो दक्षो वि राजति द्युमान् |<BR>ज्योतिर्विश्वं स्वर्दृशे || ८९१ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> ३ </center></p></tr>
पवमान रसस्तव मदो राजन्नदुच्छुनः |
वि वारमव्यमर्षति || ८९० ||
<tr><td><p> प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः |<BR>घ्नन्तः कृष्णामप त्वचं || ८९२ || <td> १अ<BR>१छ् </p></tr>
 
पवमानस्य ते रसो दक्षो वि राजति द्युमान् |
<tr><td><p> सुवितस्य मनामहेऽति सेतुं दुराय्यं |<BR>साह्याम दस्युमव्रतं || ८९३ || <td> २अ<BR>२छ् </p></tr>
ज्योतिर्विश्वं स्वर्दृशे || ८९१ ||
 
<tr><td><p> शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः |<BR>चरन्ति विद्युतो दिवि || ८९४ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p> आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् |<BR>अश्ववत्सोम वीरवत् ||८९५ || <td> ४अ<BR>४छ् </p></tr>
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः |
घ्नन्तः कृष्णामप त्वचं || ८९२ ||
<tr><td><p> पवस्व विश्वचर्षण आ मही रोदसी पृण |<BR>उषाः सूर्यो न रश्मिभिः || ८९६ || <td> ५अ<BR>५छ् </p></tr>
 
सुवितस्य मनामहेऽति सेतुं दुराय्यं |
<tr><td><p> परि नः शर्मयन्त्या धारया सोम विश्वतः |<BR>सरा रसेव विष्टपं || ८९७ || <td> ६अ<BR>६छ् </p></tr>
साह्याम दस्युमव्रतं || ८९३ ||
<tr><td><p><center> ४ </center></p></tr>
 
शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः |
<tr><td><p> आशुरर्ष बृहन्मते परि प्रियेण धाम्ना |<BR>यत्र देवा इति ब्रुवन् ||८९८ || <td> १अ<BR>१छ् </p></tr>
चरन्ति विद्युतो दिवि || ८९४ ||
 
<tr><td><p> परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः |<BR>वृष्टिं दिवः परि स्रव || ८९९ || <td> २अ<BR>२छ् </p></tr>
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् |
अश्ववत्सोम वीरवत् ||८९५ ||
<tr><td><p> अयं स यो दिवस्परि रघुयामा पवित्र आ |<BR>सिन्धोरूर्मा व्यक्षरत् ||९०० || <td> ३अ<BR>३छ् </p></tr>
 
पवस्व विश्वचर्षण आ मही रोदसी पृण |
<tr><td><p> सुत एति पवित्र आ त्विषिं दधान ओजसा |<BR>विचक्षाणो विरोचयन् ||९०१ || <td> ४अ<BR>४छ् </p></tr>
उषाः सूर्यो न रश्मिभिः || ८९६ ||
 
<tr><td><p> आविवासन्परावतो अथो अर्वावतः सुतः |<BR>इन्द्राय सिच्यते मधु || ९०२ || <td> ५अ<BR>५छ् </p></tr>
परि नः शर्मयन्त्या धारया सोम विश्वतः |
सरा रसेव विष्टपं || ८९७ ||
<tr><td><p> समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः |<BR>इन्दुमिन्द्राय पीतये || ९०३ || <td> ६अ<BR>६छ् </p></tr>
 
<tr><td><p><center> ५ </center></p></tr>
 
<tr><td><p> हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिं |<BR>महामिन्दुं महीयुवः || ९०४ || <td> १अ<BR>१छ् </p></tr>
आशुरर्ष बृहन्मते परि प्रियेण धाम्ना |
यत्र देवा इति ब्रुवन् ||८९८ ||
<tr><td><p> पवमान रुचारुचा देवो देवेभ्यः सुतः |<BR>विश्वा वसून्या विश || ९०५ || <td> २अ<BR>२छ् </p></tr>
 
परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः |
<tr><td><p> आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः |<BR>इषे पवस्व संयतं || ९०६ || <td> ३अ<BR>३छ् </p></tr>
वृष्टिं दिवः परि स्रव || ८९९ ||
<tr><td><p><center> ६ </center></p></tr>
 
अयं स यो दिवस्परि रघुयामा पवित्र आ |
<tr><td><p> जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे |<BR>घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः || ९०७ || <td> १अ<BR>१छ् </p></tr>
सिन्धोरूर्मा व्यक्षरत् ||९०० ||
 
<tr><td><p> त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने |<BR>स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः || ९०८ || <td> २अ<BR>२छ् </p></tr>
सुत एति पवित्र आ त्विषिं दधान ओजसा |
विचक्षाणो विरोचयन् ||९०१ ||
<tr><td><p> यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते |<BR>इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः || ९०९ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> ७ </center></p></tr>
आविवासन्परावतो अथो अर्वावतः सुतः |
इन्द्राय सिच्यते मधु || ९०२ ||
<tr><td><p> अयं वां मित्रावरुणा सुतः सोम ऋतावृधा |<BR>ममेदिह श्रुतं हवं || ९१० || <td> १अ<BR>१छ् </p></tr>
 
समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः |
<tr><td><p> राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे |<BR>सहस्रस्थूण आशाते || ९११ || <td> २अ<BR>२छ् </p></tr>
इन्दुमिन्द्राय पीतये || ९०३ ||
 
<tr><td><p> ता सम्राजा घृतासुती आदित्या दानुनस्पती |<BR>सचेते अनवह्वरं || ९१२ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> ८ </center></p></tr>
हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिं |
<tr><td><p> इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः |<BR>जघान नवतीर्नव || ९१३ || <td> १अ<BR>१छ् </p></tr>
महामिन्दुं महीयुवः || ९०४ ||
 
<tr><td><p> इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितं |<BR>तद्विदच्छर्यणावति || ९१४ || <td> २अ<BR>२छ् </p></tr>
पवमान रुचारुचा देवो देवेभ्यः सुतः |
विश्वा वसून्या विश || ९०५ ||
<tr><td><p> अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं |<BR>इत्था चन्द्रमसो गृहे || ९१५ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> ९ </center></p></tr>
आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः |
इषे पवस्व संयतं || ९०६ ||
<tr><td><p> इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः |<BR>अभ्राद्वृष्टिरिवाजनि || ९१६ || <td> १अ<BR>१छ् </p></tr>
 
 
<tr><td><p> शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः |<BR>ईशाना पिप्यतं धियः || ९१७ || <td> २अ<BR>२छ् </p></tr>
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे |
<tr><td><p> मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये |<BR>मा नो रीरधतं निदे || ९१८ || <td> ३अ<BR>३छ् </p></tr>
घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः || ९०७ ||
<tr><td><p><center> १० </center></p></tr>
 
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने |
<tr><td><p> पवस्व दक्षसाधनो देवेभ्यः पीतये हरे |<BR>मरुद्भ्यो वायवे मदः || ९१९ || <td> १अ<BR>१छ् </p></tr>
स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः || ९०८ ||
 
<tr><td><p> सं देवैः शोभते वृषा कविर्योनावधि प्रियः |<BR>पवमानो अदाभ्यः || ९२० || <td> २अ<BR>२छ् </p></tr>
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते |
इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः || ९०९ ||
<tr><td><p> पवमान धिया हितो३ऽभि योनिं कनिक्रदत् |<BR>धर्मणा वायुमारुहः || ९२१ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> ११ </center></p></tr>
 
<tr><td><p> तवाहं सोम रारण सख्य इन्दो दिवेदिवे |<BR>पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि || ९२२ || <td> १अ<BR>१छ् </p></tr>
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा |
ममेदिह श्रुतं हवं || ९१० ||
<tr><td><p> तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि |<BR>घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम || ९२३ || <td> २अ<BR>२छ् </p></tr>
 
<tr><td><p><center> १२ </center></p></tr>
राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे |
सहस्रस्थूण आशाते || ९११ ||
<tr><td><p> पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः |<BR>शुम्भन्ति विप्रं धीतिभिः || ९२४ || <td> १अ<BR>१छ् </p></tr>
 
ता सम्राजा घृतासुती आदित्या दानुनस्पती |
<tr><td><p> आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतं |<BR>ध्रुवे सदसि सीदतु || ९२५ || <td> २अ<BR>२छ् </p></tr>
सचेते अनवह्वरं || ९१२ ||
 
<tr><td><p> नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः |<BR>आ पवस्व सहस्रिणं || ९२६ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> १३ </center></p></tr>
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः |
<tr><td><p> पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः |<BR>सोतुर्बाहुभ्यां सुयतो नार्वा || ९२७ || <td> १अ<BR>१छ् </p></tr>
जघान नवतीर्नव || ९१३ ||
 
<tr><td><p> यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि |<BR>स त्वामिन्द्र प्रभूवसो ममत्तु || ९२८ || <td> २अ<BR>२छ् </p></tr>
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितं |
तद्विदच्छर्यणावति || ९१४ ||
<tr><td><p> बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं |<BR>इमा ब्रह्म सधमादे जुषस्व || ९२९ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> १४ </center></p></tr>
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं |
इत्था चन्द्रमसो गृहे || ९१५ ||
<tr><td><p> विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे |<BR>क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं || ९३० || <td> १अ<BR>१छ् </p></tr>
 
 
<tr><td><p> नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे |<BR>सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः || ९३१ || <td> २अ<BR>२छ् </p></tr>
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः |
<tr><td><p> समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये |<BR>स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः || ९३२ || <td> ३अ<BR>३छ् </p></tr>
अभ्राद्वृष्टिरिवाजनि || ९१६ ||
<tr><td><p><center> १५ </center></p></tr>
 
शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः |
<tr><td><p> यो राजा चर्षणीनां याता रथेभिरध्रिगुः |<BR>विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे || ९३३ || <td> १अ<BR>१छ् </p></tr>
ईशाना पिप्यतं धियः || ९१७ ||
 
<tr><td><p> इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि |<BR>हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः || ९३४ || <td> २अ<BR>२छ् </p></tr>
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये |
<tr><td><p><center> १६ </center></p></tr>
मा नो रीरधतं निदे || ९१८ ||
 
<tr><td><p> परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः |<BR>स्वानैर्याति कविक्रतुः || ९३५ || <td> १अ<BR>१छ् </p></tr>
१०
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे |
<tr><td><p> स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् |<BR>महान्मही ऋतावृधा || ९३६ || <td> २अ<BR>२छ् </p></tr>
मरुद्भ्यो वायवे मदः || ९१९ ||
 
<tr><td><p> प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः |<BR>वीत्यर्ष पनिष्टये || ९३७ || <td> ३अ<BR>३छ् </p></tr>
सं देवैः शोभते वृषा कविर्योनावधि प्रियः |
<tr><td><p><center> १७ </center></p></tr>
पवमानो अदाभ्यः || ९२० ||
 
<tr><td><p> त्वं ह्या३ंङ्ग दैव्या पवमान जनिमानि द्युमत्तमः |<BR>अमृतत्वाय घोषयन् ||९३८ || <td> १अ<BR>१छ् </p></tr>
पवमान धिया हितो३ऽभि योनिं कनिक्रदत् |
धर्मणा वायुमारुहः || ९२१ ||
<tr><td><p> येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे |<BR>देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत || ९३९ || <td> २अ<BR>२छ् </p></tr>
 
<tr><td><p><center> १८ </center></p></tr>
 
११
<tr><td><p> सोमः पुनान ऊर्मिणाव्यं वारं वि धावति |<BR>अग्रे वाचः पवमानः कनिक्रदत् ||९४० || <td> १अ<BR>१छ् </p></tr>
तवाहं सोम रारण सख्य इन्दो दिवेदिवे |
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि || ९२२ ||
<tr><td><p> धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं |<BR>अभि त्रिपृष्ठं मतयः समस्वरन् ||९४१ || <td> २अ<BR>२छ् </p></tr>
 
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि |
<tr><td><p> असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः |<BR>पुनानो वाचं जनयन्नसिष्यदत् ||९४२ || <td> ३अ<BR>३छ् </p></tr>
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम || ९२३ ||
<tr><td><p><center> १९ </center></p></tr>
 
 
<tr><td><p> सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः |<BR>जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः || ९४३ || <td> १अ<BR>१छ् </p></tr>
१२
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः |
<tr><td><p> ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां |<BR>श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ||९४४ || <td> २अ<BR>२छ् </p></tr>
शुम्भन्ति विप्रं धीतिभिः || ९२४ ||
 
<tr><td><p> प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः |<BR>अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ||९४५ || <td> ३अ<BR>३छ् </p></tr>
आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतं |
<tr><td><p><center> २० </center></p></tr>
ध्रुवे सदसि सीदतु || ९२५ ||
 
<tr><td><p> अग्निं वो वृधन्तमध्वराणां पुरूतमं |<BR>अच्छा नप्त्रे सहस्वते || ९४६ || <td> १अ<BR>१छ् </p></tr>
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः |
आ पवस्व सहस्रिणं || ९२६ ||
<tr><td><p> अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या |<BR>अस्य क्रत्वा यशस्वतः || ९४७ || <td> २अ<BR>२छ् </p></tr>
 
 
<tr><td><p> अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते |<BR>आ वाजैरुप नो गमत् ||९४८ || <td> ३अ<BR>३छ् </p></tr>
१३
<tr><td><p><center> २१ </center></p></tr>
पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः |
सोतुर्बाहुभ्यां सुयतो नार्वा || ९२७ ||
<tr><td><p> इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं |<BR>शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने || ९४९ || <td> १अ<BR>१छ् </p></tr>
 
 
<tr><td><p> न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे |<BR>न किष्ट्वानु मज्मना न किः स्वश्व आनशे || ९५० || <td> २अ<BR>२छ् </p></tr>
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि |
स त्वामिन्द्र प्रभूवसो ममत्तु || ९२८ ||
<tr><td><p> इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन |<BR>सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः || ९५१ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p><center> २२ </center></p></tr>
 
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं |
<tr><td><p> इन्द्र जुषस्व प्र वहा याहि शूर हरिह |<BR>पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय || ९५२ || <td> १अ<BR>१छ् </p></tr>
इमा ब्रह्म सधमादे जुषस्व || ९२९ ||
 
<tr><td><p> इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न |<BR>अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः || ९५३ || <td> २अ<BR>२छ् </p></tr>
 
१४
<tr><td><p> इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न |<BR>बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य || ९५४ || <td> ३अ<BR>३छ् </p></tr>
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे |
</table>
क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं || ९३० ||
 
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे |
सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः || ९३१ ||
 
समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये |
स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः || ९३२ ||
 
 
१५
यो राजा चर्षणीनां याता रथेभिरध्रिगुः |
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे || ९३३ ||
 
इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि |
हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः || ९३४ ||
 
 
१६
परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः |
स्वानैर्याति कविक्रतुः || ९३५ ||
 
स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् |
महान्मही ऋतावृधा || ९३६ ||
 
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः |
वीत्यर्ष पनिष्टये || ९३७ ||
 
 
१७
त्वं ह्या३ंङ्ग दैव्या पवमान जनिमानि द्युमत्तमः |
अमृतत्वाय घोषयन् ||९३८ ||
 
येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे |
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत || ९३९ ||
 
 
१८
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति |
अग्रे वाचः पवमानः कनिक्रदत् ||९४० ||
 
धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं |
अभि त्रिपृष्ठं मतयः समस्वरन् ||९४१ ||
 
असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः |
पुनानो वाचं जनयन्नसिष्यदत् ||९४२ ||
 
 
१९
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः |
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः || ९४३ ||
 
ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां |
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ||९४४ ||
 
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः |
अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ||९४५ ||
 
 
२०
अग्निं वो वृधन्तमध्वराणां पुरूतमं |
अच्छा नप्त्रे सहस्वते || ९४६ ||
 
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या |
अस्य क्रत्वा यशस्वतः || ९४७ ||
 
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते |
आ वाजैरुप नो गमत् ||९४८ ||
 
 
२१
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं |
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने || ९४९ ||
 
न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे |
न किष्ट्वानु मज्मना न किः स्वश्व आनशे || ९५० ||
 
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन |
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः || ९५१ ||
 
 
२२
इन्द्र जुषस्व प्र वहा याहि शूर हरिह |
पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय || ९५२ ||
 
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न |
अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः || ९५३ ||
 
इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न |
बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य || ९५४ ||
 
 
 
</span></poem>